Fundstellen

RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Kontext
RAdhy, 1, 259.1
  na bandho jāyate hemno jātaṃ taddravarūpitam /Kontext
RAdhy, 1, 370.2
  evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate //Kontext
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Kontext
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Kontext
RArṇ, 10, 18.1
  mathyamānasya kalkena sambhaveddhi gatitrayam /Kontext
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Kontext
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RArṇ, 11, 77.1
  samajīrṇo bhaved bālo yauvanasthaścaturguṇam /Kontext
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Kontext
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Kontext
RArṇ, 11, 177.2
  marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //Kontext
RArṇ, 12, 34.1
  mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /Kontext
RArṇ, 12, 50.4
  tatkṣaṇājjāyate bandho rasasya rasakasya ca //Kontext
RArṇ, 12, 91.2
  jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Kontext
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Kontext
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Kontext
RArṇ, 13, 16.2
  abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //Kontext
RArṇ, 14, 7.2
  ajīrṇe milite hemnā samāvartastu jāyate //Kontext
RArṇ, 14, 9.2
  triguṇena tu sūtena dvitīyā saṃkalī bhavet //Kontext
RArṇ, 14, 10.1
  ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /Kontext
RArṇ, 14, 10.2
  daśaguṇena sūtena caturthī saṃkalī bhavet //Kontext
RArṇ, 14, 11.1
  pañcadaśaguṇeneśi pañcamī saṃkalī bhavet /Kontext
RArṇ, 14, 12.2
  ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //Kontext
RArṇ, 15, 39.1
  sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /Kontext
RArṇ, 15, 74.1
  akṣīṇo milate hemni samāvartastu jāyate /Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 4, 26.1
  vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 5, 1.3
  yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Kontext
RArṇ, 7, 60.1
  evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /Kontext
RArṇ, 8, 6.2
  rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //Kontext
RCint, 3, 37.2
  dīpanaṃ jāyate samyak sūtarājasya jāraṇe //Kontext
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Kontext
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Kontext
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Kontext
RCint, 6, 63.2
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //Kontext
RCint, 7, 37.2
  aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //Kontext
RCint, 7, 42.1
  tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /Kontext
RCint, 7, 101.0
  vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //Kontext
RCint, 8, 109.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RCūM, 14, 33.1
  jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /Kontext
RCūM, 15, 4.2
  sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //Kontext
RCūM, 15, 57.1
  kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /Kontext
RCūM, 5, 45.1
  kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /Kontext
RCūM, 5, 92.2
  jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //Kontext
RHT, 16, 29.2
  samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //Kontext
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Kontext
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Kontext
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Kontext
RMañj, 4, 24.1
  prathame vega udvego dvitīye vepathurbhavet /Kontext
RMañj, 4, 24.2
  tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi //Kontext
RMañj, 4, 25.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RMañj, 4, 25.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RMañj, 5, 63.2
  yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //Kontext
RMañj, 6, 295.2
  taruṇī ramate bahvīrvīryahānirna jāyate //Kontext
RPSudh, 1, 149.1
  baddhe rasavare sākṣātsparśanājjāyate ravaḥ /Kontext
RPSudh, 1, 149.2
  tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //Kontext
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Kontext
RPSudh, 1, 156.2
  tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //Kontext
RPSudh, 2, 107.3
  abhicārādidoṣāśca na bhavanti kadācana //Kontext
RPSudh, 6, 61.1
  kṣaṇādāmajvaraṃ hanti jāte sati virecane /Kontext
RRÅ, R.kh., 9, 42.3
  yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //Kontext
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Kontext
RRÅ, V.kh., 14, 52.2
  śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /Kontext
RRÅ, V.kh., 18, 84.2
  anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 18, 115.1
  vajrabījena tulyena prathamā sāraṇā bhavet /Kontext
RRÅ, V.kh., 3, 63.2
  sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //Kontext
RRS, 11, 132.1
  udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /Kontext
RRS, 2, 74.3
  tatsevanājjarāvyādhiviṣairna paribhūyate //Kontext
RRS, 5, 33.1
  jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /Kontext
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Kontext
RRS, 5, 90.0
  tadromakāntaṃ sphuṭitād yato romodgamo bhavet //Kontext
RRS, 9, 16.3
  jāyate rasasaṃdhānaṃ ḍekīyantramitīritam //Kontext
RSK, 1, 49.1
  rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /Kontext
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 12, 104.1
  yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /Kontext
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Kontext
ŚdhSaṃh, 2, 12, 267.1
  taruṇī ramayed bahvīḥ śukrahānirna jāyate /Kontext