Fundstellen

RRÅ, R.kh., 7, 45.2
  melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ //Kontext
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Kontext
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext
RRÅ, V.kh., 4, 72.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 79.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 140.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 144.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 5, 3.2
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam //Kontext
RRÅ, V.kh., 6, 16.2
  ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //Kontext
RRÅ, V.kh., 7, 107.1
  ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /Kontext