Fundstellen

RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Kontext
RājNigh, 13, 66.2
  bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //Kontext
RCint, 7, 101.0
  vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //Kontext
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Kontext
RCūM, 14, 44.1
  utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /Kontext
RMañj, 3, 77.2
  trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //Kontext
RPSudh, 3, 22.1
  nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /Kontext
RRÅ, R.kh., 1, 29.1
  gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /Kontext
RRÅ, R.kh., 8, 46.2
  bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //Kontext
RRÅ, R.kh., 8, 71.1
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /Kontext
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Kontext
RRS, 5, 55.2
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //Kontext
RSK, 1, 49.2
  kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //Kontext
RSK, 3, 11.2
  mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //Kontext
ŚdhSaṃh, 2, 11, 35.2
  vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //Kontext