References

BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Context
RAdhy, 1, 206.1
  maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /Context
RArṇ, 10, 47.0
  nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //Context
RHT, 18, 5.2
  jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //Context
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Context
RPSudh, 4, 92.0
  sarvarogān haratyāśu śaktidāyi guṇādhikam //Context
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Context
RRÅ, V.kh., 1, 40.1
  sumuhūrte sunakṣatre candratārābalānvite /Context
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Context
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Context
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRS, 11, 48.2
  svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //Context