References

BhPr, 1, 8, 28.2
  dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //Context
BhPr, 1, 8, 40.1
  gurutā dṛḍhatotkledaḥ dāhakāritā /Context
BhPr, 1, 8, 97.1
  malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /Context
BhPr, 1, 8, 146.2
  cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //Context
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Context
BhPr, 1, 8, 155.2
  kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //Context
BhPr, 1, 8, 156.3
  kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //Context
BhPr, 1, 8, 159.3
  madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /Context
BhPr, 1, 8, 194.2
  mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //Context
BhPr, 2, 3, 57.2
  virekaḥ sveda utkledo mūrchā dāho'rucistathā //Context
BhPr, 2, 3, 67.2
  vidāhaṃ svedamutkledaṃ na karoti kadācana //Context
BhPr, 2, 3, 70.2
  dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //Context