References

RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Context
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Context
RCint, 3, 38.2
  dīpanaṃ jāyate tasya rasarājasya cottamam //Context
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Context
RCint, 3, 202.2
  maithunāccalite śukre jāyate prāṇasaṃśayaḥ //Context
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Context
RCint, 5, 5.2
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //Context
RCint, 5, 18.3
  mardayecca karāṅgulyā gandhabandhaḥ prajāyate //Context
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Context
RCint, 5, 20.2
  viṣatailādinā mardyo gandhabandhaḥ prajāyate //Context
RCint, 6, 4.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 7.2
  viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //Context
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Context
RCint, 6, 34.2
  mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //Context
RCint, 6, 38.2
  ekatvena śarīrasya bandho bhavati dehinaḥ //Context
RCint, 6, 61.1
  yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /Context
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Context
RCint, 7, 66.2
  maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //Context
RCint, 7, 69.3
  tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //Context
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Context
RCint, 7, 89.2
  dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //Context
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Context
RCint, 8, 55.1
  brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /Context