References

BhPr, 1, 8, 97.2
  dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /Context
BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Context
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
BhPr, 2, 3, 21.2
  salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //Context
BhPr, 2, 3, 46.2
  evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Context
BhPr, 2, 3, 91.2
  evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 93.2
  puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //Context
BhPr, 2, 3, 109.2
  bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //Context
BhPr, 2, 3, 121.2
  evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //Context