Fundstellen

ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 141.1
  dhūpayantramidaṃ devi nandinā parikīrtitam /Kontext
ÅK, 2, 1, 185.1
  hematārakriyāmārge yojayetparameśvari /Kontext
BhPr, 1, 8, 107.1
  śvetadvīpe purā devyā krīḍantyā rajasāplutam /Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RArṇ, 1, 3.2
  praṇamya śirasā devī pārvatī paripṛcchati //Kontext
RArṇ, 1, 3.2
  praṇamya śirasā devī pārvatī paripṛcchati //Kontext
RArṇ, 1, 4.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 7.2
  sādhu sādhu mahābhāge sādhu parvatanandini /Kontext
RArṇ, 1, 7.3
  sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //Kontext
RArṇ, 1, 8.2
  jīvanmuktirmahādevi devānāmapi durlabhā //Kontext
RArṇ, 1, 9.2
  piṇḍe tu patite devi gardabho'pi vimucyate //Kontext
RArṇ, 1, 10.2
  ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //Kontext
RArṇ, 1, 12.1
  kiṃna muktā mahādevi śvānaśūkarajātayaḥ /Kontext
RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Kontext
RArṇ, 1, 14.2
  devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //Kontext
RArṇ, 1, 17.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 18.2
  karmayogena deveśi prāpyate piṇḍadhāraṇam /Kontext
RArṇ, 1, 19.2
  baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi //Kontext
RArṇ, 1, 20.1
  jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /Kontext
RArṇ, 1, 20.2
  tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //Kontext
RArṇ, 1, 21.1
  acirājjāyate devi śarīram ajarāmaram /Kontext
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Kontext
RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Kontext
RArṇ, 1, 30.2
  khaṇḍajñānena deveśi rañjitaṃ sacarācaram //Kontext
RArṇ, 1, 32.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Kontext
RArṇ, 1, 35.1
  svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /Kontext
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Kontext
RArṇ, 1, 40.1
  bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /Kontext
RArṇ, 1, 41.2
  hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //Kontext
RArṇ, 1, 50.1
  śvāno'yaṃ jāyate devi yāvat janmasahasrakam /Kontext
RArṇ, 1, 60.1
  evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /Kontext
RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 10, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Kontext
RArṇ, 10, 9.0
  evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //Kontext
RArṇ, 10, 14.1
  anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /Kontext
RArṇ, 10, 20.0
  niyamito na prayāti tathā dhūmagatiṃ śive //Kontext
RArṇ, 10, 23.2
  vasubhaṇṭādibhirdevi rasarājo na hīyate //Kontext
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Kontext
RArṇ, 10, 33.2
  ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RArṇ, 10, 35.1
  dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /Kontext
RArṇ, 10, 38.3
  pāradaṃ devadeveśi svedayeddivasatrayam //Kontext
RArṇ, 10, 41.2
  dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //Kontext
RArṇ, 10, 44.2
  tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //Kontext
RArṇ, 10, 50.0
  kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //Kontext
RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Kontext
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 11, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 11, 3.1
  mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /Kontext
RArṇ, 11, 4.1
  khallastu pīṭhikā devi rasendro liṅgamucyate /Kontext
RArṇ, 11, 7.2
  tatrādau parameśāni vakṣyate bālajāraṇā //Kontext
RArṇ, 11, 14.1
  śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /Kontext
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Kontext
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Kontext
RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /Kontext
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Kontext
RArṇ, 11, 29.1
  gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /Kontext
RArṇ, 11, 35.2
  navavāraṃ tato devi lohapātre tu jārayet //Kontext
RArṇ, 11, 36.1
  rasena saha deveśi caṇakāmlena kāñjikam /Kontext
RArṇ, 11, 45.1
  catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā /Kontext
RArṇ, 11, 46.0
  param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //Kontext
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Kontext
RArṇ, 11, 48.1
  nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam /Kontext
RArṇ, 11, 48.2
  tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet //Kontext
RArṇ, 11, 52.2
  jalaukāvaddvitīye ca grāsayoge sureśvari //Kontext
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Kontext
RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Kontext
RArṇ, 11, 79.1
  kumārastu raso devi na samartho rasāyane /Kontext
RArṇ, 11, 79.2
  yauvanastho raso devi kṣamo dehasya rakṣaṇe //Kontext
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Kontext
RArṇ, 11, 90.0
  śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //Kontext
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Kontext
RArṇ, 11, 111.2
  kāñcanaṃ jārayet paścāt viḍayogena pārvati //Kontext
RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Kontext
RArṇ, 11, 120.2
  paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /Kontext
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Kontext
RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Kontext
RArṇ, 11, 140.2
  dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //Kontext
RArṇ, 11, 143.1
  tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /Kontext
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Kontext
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 158.2
  jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari //Kontext
RArṇ, 11, 161.1
  tena sūtena saṃliptaṃ triśūlaṃ himaśailaje /Kontext
RArṇ, 11, 163.2
  gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu //Kontext
RArṇ, 11, 166.1
  nāgasya mūtre deveśi vatsasya mahiṣasya vā /Kontext
RArṇ, 11, 172.2
  catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //Kontext
RArṇ, 11, 173.1
  gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /Kontext
RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Kontext
RArṇ, 11, 181.2
  karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //Kontext
RArṇ, 11, 190.1
  aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /Kontext
RArṇ, 11, 194.2
  padmayantre niveśyātha kīlaṃ dattvā sureśvari //Kontext
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Kontext
RArṇ, 11, 212.1
  rañjanaṃ ca tato devi jāraṇā cānusāraṇā /Kontext
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 12, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 2.2
  śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam /Kontext
RArṇ, 12, 4.2
  adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //Kontext
RArṇ, 12, 6.3
  yantre vidyādhare devi gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Kontext
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Kontext
RArṇ, 12, 8.1
  niśācararase devi gandhakaṃ bhāvayettataḥ /Kontext
RArṇ, 12, 17.2
  dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //Kontext
RArṇ, 12, 21.2
  tena tailena deveśi rasaṃ saṃkocayed budhaḥ //Kontext
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Kontext
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 42.1
  jīryate gaganaṃ devi nirmukhaṃ ca varānane /Kontext
RArṇ, 12, 42.3
  drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //Kontext
RArṇ, 12, 44.2
  svarase mardayet paścāt pannagaṃ devi secayet //Kontext
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Kontext
RArṇ, 12, 53.1
  kaṅkālakhecarī nāma oṣadhī parameśvari /Kontext
RArṇ, 12, 57.2
  koṭivedhī raso devi lohānyaṣṭau ca vidhyati //Kontext
RArṇ, 12, 59.2
  mantrasiṃhāsanī nāma dvitīyā devi khecarī /Kontext
RArṇ, 12, 61.1
  pūrvauṣadhyā tu taddevi gaganaṃ medinītale /Kontext
RArṇ, 12, 69.1
  divyauṣadhyā rasenaiva rasendraḥ suravandite /Kontext
RArṇ, 12, 79.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 80.2
  divyauṣadhyā yadā devi rasendro mūrchito bhavet /Kontext
RArṇ, 12, 80.3
  kālikārahitaḥ sūtastadā bhavati pārvati //Kontext
RArṇ, 12, 84.0
  punaranyaṃ pravakṣyāmi rasabandhanam īśvari //Kontext
RArṇ, 12, 90.0
  gajārisparśanāddevi kṣmāpālena ca badhyate //Kontext
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Kontext
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Kontext
RArṇ, 12, 97.1
  kṣīrayuktā bahuphalā granthiyuktā ca pārvati /Kontext
RArṇ, 12, 109.2
  niśāsu prajvalennityaṃ nāhni jvalati pārvati /Kontext
RArṇ, 12, 111.1
  tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /Kontext
RArṇ, 12, 113.2
  tatpattrāṇi ca deveśi śukapicchanibhāni ca /Kontext
RArṇ, 12, 114.1
  jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /Kontext
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Kontext
RArṇ, 12, 124.3
  lakṣayojanato devi sā jñeyā sthalapadminī //Kontext
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 135.1
  kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /Kontext
RArṇ, 12, 137.3
  baliṃ dattvā mahādevi raktacitrakam uddharet //Kontext
RArṇ, 12, 140.2
  candrārkapattraṃ deveśi jāyate hema śobhanam //Kontext
RArṇ, 12, 143.0
  jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //Kontext
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā vā pāvakena tu /Kontext
RArṇ, 12, 156.0
  kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu //Kontext
RArṇ, 12, 172.1
  śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /Kontext
RArṇ, 12, 181.1
  devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /Kontext
RArṇ, 12, 188.3
  devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //Kontext
RArṇ, 12, 189.0
  candrodakena deveśi vakṣyāmi rasabandhanam //Kontext
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Kontext
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Kontext
RArṇ, 12, 217.3
  śatāṃśenaiva deveśi sarvalohāni vedhayet //Kontext
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Kontext
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Kontext
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Kontext
RArṇ, 12, 233.1
  śukreṇārādhito devi prāg ahaṃ suravandite /Kontext
RArṇ, 12, 233.1
  śukreṇārādhito devi prāg ahaṃ suravandite /Kontext
RArṇ, 12, 241.1
  balipuṣpopahāreṇa tato devīṃ samarcayet /Kontext
RArṇ, 12, 261.2
  tasmāduttarato devi kampākhyaṃ nagaraṃ param //Kontext
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Kontext
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Kontext
RArṇ, 12, 279.2
  bahirantaśca deveśi vedhakaṃ tat prakīrtitam //Kontext
RArṇ, 12, 281.3
  anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //Kontext
RArṇ, 12, 286.2
  tasya paścimato devi yojanadvitaye punaḥ /Kontext
RArṇ, 12, 297.2
  māsena śāstrasampattiṃ jñātvā devi balābalam /Kontext
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Kontext
RArṇ, 12, 302.2
  māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //Kontext
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Kontext
RArṇ, 12, 347.3
  śivaśaktiśca deveśi ratnādiśivagā yathā //Kontext
RArṇ, 12, 356.1
  guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /Kontext
RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Kontext
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Kontext
RArṇ, 13, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Kontext
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Kontext
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Kontext
RArṇ, 14, 1.2
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //Kontext
RArṇ, 14, 6.3
  khoṭastu jāyate devi śatavedhī mahārasaḥ //Kontext
RArṇ, 14, 46.2
  tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //Kontext
RArṇ, 14, 50.3
  svedayeddevadeveśi yāvadbhavati golakam //Kontext
RArṇ, 14, 117.1
  sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /Kontext
RArṇ, 14, 165.2
  drutā vajrāstu tenaiva melanīyāstu pārvati //Kontext
RArṇ, 14, 173.1
  vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /Kontext
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 15, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 15, 7.1
  vaikrāntasattvaṃ deveśi pāradena samanvitam /Kontext
RArṇ, 15, 8.2
  eṣa devi raso divyo dehadravyakaro bhavet //Kontext
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Kontext
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Kontext
RArṇ, 15, 25.2
  vedhayet sarvalohāni sparśamātreṇa pārvati //Kontext
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Kontext
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Kontext
RArṇ, 15, 47.2
  pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //Kontext
RArṇ, 15, 56.0
  triṃśadbhāgā militvā tu bhavanti suravandite //Kontext
RArṇ, 15, 58.1
  andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 60.1
  hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /Kontext
RArṇ, 15, 69.1
  tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /Kontext
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Kontext
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Kontext
RArṇ, 15, 84.1
  cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /Kontext
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Kontext
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Kontext
RArṇ, 15, 92.1
  gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi /Kontext
RArṇ, 15, 100.2
  āraṇyopalake devi dāpayecca puṭatrayam //Kontext
RArṇ, 15, 118.1
  guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /Kontext
RArṇ, 15, 125.1
  pūrvaśuddhena sūtena saha hemnā ca pārvati /Kontext
RArṇ, 15, 127.2
  puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //Kontext
RArṇ, 15, 128.3
  śatāṃśena tu candrārkaṃ vedhayet suravandite //Kontext
RArṇ, 15, 132.2
  khoṭastu jāyate devi sudhmātaḥ khadirāgninā //Kontext
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Kontext
RArṇ, 15, 148.3
  kākāṇḍīphalasaṃyuktaṃ mardayet surasundari //Kontext
RArṇ, 15, 171.1
  evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet /Kontext
RArṇ, 15, 177.1
  mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /Kontext
RArṇ, 15, 201.1
  dhmāto mūṣāgataścaiva raso'yaṃ suravandite /Kontext
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 16, 1.2
  śrīdevyuvāca /Kontext
RArṇ, 16, 5.1
  dolāyantre sureśāni svedayeddivasatrayam /Kontext
RArṇ, 16, 8.1
  baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /Kontext
RArṇ, 16, 12.1
  vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite /Kontext
RArṇ, 16, 19.1
  dolāyāṃ svedayeddevi viḍayogena jārayet /Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 16, 27.2
  vedhayet sarvalohāni bhārasaṃkhyāni pārvati //Kontext
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Kontext
RArṇ, 16, 39.1
  athavā vaṅganāgāṃśamekaikaṃ suravandite /Kontext
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Kontext
RArṇ, 16, 48.1
  vimalena ca nāgena kāpālī parameśvarī /Kontext
RArṇ, 16, 51.3
  tenaiva rañjayeddhema saptavārāṇi pārvati //Kontext
RArṇ, 16, 52.2
  vaṅganāgaṃ tathā śulvaṃ kapālī suravandite //Kontext
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 16, 73.2
  tattāraṃ jāyate devi devābharaṇamuttamam //Kontext
RArṇ, 16, 77.2
  kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //Kontext
RArṇ, 16, 84.1
  hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /Kontext
RArṇ, 16, 95.0
  punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //Kontext
RArṇ, 16, 97.1
  veṣṭayeddevadeveśi golena nigalena ca /Kontext
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Kontext
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 17, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Kontext
RArṇ, 17, 8.3
  rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 19.2
  samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //Kontext
RArṇ, 17, 32.2
  vedhayet śuddhasūtena śatāṃśena sureśvari //Kontext
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Kontext
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Kontext
RArṇ, 17, 74.2
  suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati /Kontext
RArṇ, 17, 89.0
  uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //Kontext
RArṇ, 17, 94.2
  tṛtīyāṃśena bījasya melayet parameśvari //Kontext
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Kontext
RArṇ, 17, 119.2
  paktvā pañcamṛdā devi hemotkarṣaṇamuttamam //Kontext
RArṇ, 17, 146.2
  tārāriṣṭaṃ tu deveśi raktatailena pācayet //Kontext
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Kontext
RArṇ, 17, 152.0
  aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati //Kontext
RArṇ, 17, 157.3
  uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //Kontext
RArṇ, 17, 164.0
  lohavedha iti khyāto vistaraṇe sureśvari //Kontext
RArṇ, 17, 165.2
  samānaṃ kurute devi praviśandehalohayoḥ //Kontext
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 4, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 4, 15.2
  mūṣāyantramidaṃ devi jārayedgaganādikam //Kontext
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RArṇ, 4, 39.1
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Kontext
RArṇ, 4, 48.2
  lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //Kontext
RArṇ, 4, 49.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Kontext
RArṇ, 4, 50.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Kontext
RArṇ, 4, 64.2
  deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //Kontext
RArṇ, 4, 65.1
  yantramūṣāgnimānāni varṇitāni sureśvari /Kontext
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 5, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 5, 20.3
  indurī devadeveśi rasabandhakarāḥ priye //Kontext
RArṇ, 5, 23.1
  devadālī ca deveśi drāvikāḥ parikīrtitāḥ /Kontext
RArṇ, 5, 28.3
  pañcaratnamidaṃ devi rasaśodhanajāraṇe //Kontext
RArṇ, 5, 39.2
  raktavargastu deveśi pītavargamataḥ śṛṇu /Kontext
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 6, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 6, 2.2
  kadācidgirijā devī haraṃ dṛṣṭvā manoharam /Kontext
RArṇ, 6, 2.2
  kadācidgirijā devī haraṃ dṛṣṭvā manoharam /Kontext
RArṇ, 6, 5.2
  agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //Kontext
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Kontext
RArṇ, 6, 20.2
  drāvayedgaganaṃ devi lohāni sakalāni ca //Kontext
RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Kontext
RArṇ, 6, 44.2
  uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam //Kontext
RArṇ, 6, 50.1
  mārutātapavikṣiptaṃ varjayet surasundari /Kontext
RArṇ, 6, 66.1
  pibatāṃ bindavo devi patitā bhūmimaṇḍale /Kontext
RArṇ, 6, 71.2
  rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite //Kontext
RArṇ, 6, 80.2
  śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //Kontext
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 96.2
  peṣayed gandhatailena mriyate vajram īśvari //Kontext
RArṇ, 6, 99.2
  aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //Kontext
RArṇ, 6, 101.2
  veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Kontext
RArṇ, 6, 123.0
  śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //Kontext
RArṇ, 6, 129.1
  yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /Kontext
RArṇ, 6, 137.2
  svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //Kontext
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Kontext
RArṇ, 6, 140.0
  iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //Kontext
RArṇ, 7, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 7, 5.2
  vimalastrividho devi śuklaḥ pītaśca lohitaḥ //Kontext
RArṇ, 7, 18.1
  patito 'patitaśceti dvividhaḥ śaila īśvari /Kontext
RArṇ, 7, 33.2
  mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari //Kontext
RArṇ, 7, 41.1
  tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /Kontext
RArṇ, 7, 53.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //Kontext
RArṇ, 7, 57.1
  śvetadvīpe purā devi sarvaratnavibhūṣite /Kontext
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Kontext
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RArṇ, 7, 85.1
  rājāvarto dvidhā devi gulikācūrṇabhedataḥ //Kontext
RArṇ, 7, 86.1
  taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /Kontext
RArṇ, 7, 87.1
  taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /Kontext
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Kontext
RArṇ, 7, 100.1
  raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /Kontext
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Kontext
RArṇ, 7, 111.0
  nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //Kontext
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Kontext
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Kontext
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Kontext
RArṇ, 7, 132.1
  cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /Kontext
RArṇ, 7, 134.1
  gālayenmāhiṣe mūtre ṣaḍvārānsuravandite /Kontext
RArṇ, 7, 151.1
  rasībhavanti lohāni mṛtāni suravandite /Kontext
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Kontext
RArṇ, 7, 154.2
  tanmamācakṣva deveśi kimanyacchrotumarhasi //Kontext
RArṇ, 8, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 8, 2.2
  mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /Kontext
RArṇ, 8, 5.2
  ayutaṃ darade devi śilāyāṃ dvisahasrakam //Kontext
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Kontext
RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RArṇ, 8, 15.1
  mānavendraḥ prakurvīta yo hi jānāti pārvati /Kontext
RArṇ, 8, 16.2
  hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //Kontext
RArṇ, 8, 19.2
  śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //Kontext
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Kontext
RArṇ, 8, 23.2
  tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam /Kontext
RArṇ, 8, 27.1
  vaṅgamāvartya deveśi punaḥ sūtakayojitam /Kontext
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Kontext
RArṇ, 8, 53.1
  tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari /Kontext
RArṇ, 8, 60.3
  ekaikamuttame hemni vāhayet suravandite //Kontext
RArṇ, 8, 78.2
  saptabhirdivasaireva māritaṃ suravandite //Kontext
RArṇ, 8, 81.2
  tailaṃ vipācayeddevi tena bījāni rañjayet //Kontext
RArṇ, 8, 82.2
  kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //Kontext
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RArṇ, 9, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 9, 3.2
  puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //Kontext
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Kontext
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Kontext
RCint, 3, 43.1
  mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Kontext
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Kontext
RCint, 3, 72.2
  eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //Kontext
RCint, 3, 98.2
  sākalyena careddevi garbhadrāvī bhavedrasaḥ //Kontext
RCint, 3, 110.2
  jalaukāvad dvitīye tu grāsayoge sureśvari //Kontext
RCint, 3, 130.2
  kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //Kontext
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Kontext
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Kontext
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Kontext
RCint, 3, 211.2
  dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //Kontext
RCint, 3, 218.2
  śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //Kontext
RCint, 4, 12.2
  tīkṣṇasya mahādevi triphalākvāthabhāvitam //Kontext
RCint, 6, 2.1
  rasībhavanti lohāni mṛtāni suravandite /Kontext
RCint, 8, 252.1
  melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /Kontext
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Kontext
RKDh, 1, 1, 219.2
  lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ //Kontext
RMañj, 1, 3.2
  tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /Kontext
RMañj, 1, 11.2
  devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //Kontext
RMañj, 1, 13.2
  nirālasyaḥ svadharmajño devyārādhanatatparaḥ //Kontext
RMañj, 2, 2.1
  brahmahā sa durācārī mama drohī maheśvari /Kontext
RMañj, 2, 6.2
  samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //Kontext
RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Kontext
RMañj, 3, 4.1
  śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /Kontext
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Kontext
RRÅ, R.kh., 1, 13.1
  vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /Kontext
RRÅ, R.kh., 1, 14.1
  sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /Kontext
RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Kontext
RRÅ, R.kh., 3, 2.1
  brahmahā sa durācāro mama drohī maheśvari /Kontext
RRÅ, V.kh., 1, 3.1
  natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /Kontext
RRÅ, V.kh., 1, 3.1
  natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /Kontext
RRÅ, V.kh., 1, 13.2
  devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //Kontext
RRÅ, V.kh., 1, 34.2
  tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //Kontext
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Kontext
RRS, 11, 2.2
  ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RRS, 11, 41.2
  pātayed athavā devi vraṇaghno yakṣalocanaiḥ //Kontext
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Kontext
RRS, 3, 2.1
  pārvatyuvāca /Kontext
RRS, 3, 3.2
  śvetadvīpe purā devi sarvaratnavibhūṣite /Kontext
RRS, 3, 12.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Kontext
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RSK, 1, 3.2
  saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //Kontext