References

RArṇ, 10, 56.1
  marditas triphalāśigrurājikāpaṭucitrakaiḥ /Context
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Context
RArṇ, 11, 56.2
  kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //Context
RArṇ, 11, 61.1
  paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /Context
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Context
RArṇ, 11, 87.2
  sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //Context
RArṇ, 11, 178.2
  raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ /Context
RArṇ, 11, 189.2
  athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /Context
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Context
RArṇ, 14, 172.1
  saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /Context
RArṇ, 15, 165.2
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //Context
RArṇ, 15, 175.2
  śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //Context
RArṇ, 15, 178.1
  abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /Context
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Context
RArṇ, 15, 187.1
  dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ /Context
RArṇ, 15, 189.2
  sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //Context
RArṇ, 15, 192.1
  kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /Context
RArṇ, 15, 194.1
  tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /Context
RArṇ, 15, 195.2
  saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //Context
RArṇ, 16, 3.2
  maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //Context
RArṇ, 16, 100.1
  kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /Context
RArṇ, 16, 108.1
  gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /Context
RArṇ, 17, 37.1
  daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 67.0
  sarjikāsindhudattaiśca vapet karmasu yojayet //Context
RArṇ, 17, 68.2
  saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam //Context
RArṇ, 17, 83.2
  kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //Context
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Context
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Context
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Context
RArṇ, 17, 125.1
  athavā viṭkapotasya rājāvartakasaindhavam /Context
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Context
RArṇ, 4, 48.2
  lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //Context
RArṇ, 5, 32.1
  sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /Context
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Context
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Context
RArṇ, 6, 137.1
  ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /Context
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Context
RArṇ, 8, 31.2
  gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /Context
RArṇ, 8, 47.2
  bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //Context
RArṇ, 9, 2.2
  kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /Context
RArṇ, 9, 5.2
  śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham //Context
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Context
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Context