Fundstellen

RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Kontext
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Kontext
RCint, 2, 28.2
  sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //Kontext
RCint, 3, 34.3
  vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //Kontext
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Kontext
RCint, 3, 63.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //Kontext
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Kontext
RCint, 3, 80.1
  śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /Kontext
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Kontext
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Kontext
RCint, 3, 147.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Kontext
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 219.1
  saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /Kontext
RCint, 3, 221.2
  gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //Kontext
RCint, 3, 222.1
  sindhukarkoṭigomūtraṃ kāravellīrasaplutam /Kontext
RCint, 3, 226.2
  kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //Kontext
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Kontext
RCint, 6, 37.1
  haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /Kontext
RCint, 6, 42.2
  jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /Kontext
RCint, 7, 60.1
  hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /Kontext
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Kontext
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Kontext
RCint, 8, 99.1
  pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /Kontext
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Kontext