References

ÅK, 1, 25, 87.1
  jalasaindhavayuktasya rasasya divasatrayam //Context
ÅK, 1, 26, 57.2
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Context
ÅK, 1, 26, 199.1
  lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /Context
BhPr, 2, 3, 108.1
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca /Context
BhPr, 2, 3, 154.1
  mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ /Context
BhPr, 2, 3, 157.2
  dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ //Context
BhPr, 2, 3, 182.2
  iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca //Context
BhPr, 2, 3, 244.1
  hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /Context
KaiNigh, 2, 94.2
  saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudramaudbhidam //Context
KaiNigh, 2, 97.2
  saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //Context
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Context
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Context
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Context
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Context
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Context
KaiNigh, 2, 98.1
  saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam /Context
KaiNigh, 2, 98.2
  śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param //Context
KaiNigh, 2, 98.2
  śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param //Context
KaiNigh, 2, 98.2
  śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param //Context
KaiNigh, 2, 98.2
  śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param //Context
KaiNigh, 2, 99.1
  śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam /Context
KaiNigh, 2, 99.1
  śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam /Context
KaiNigh, 2, 99.1
  śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam /Context
KaiNigh, 2, 99.1
  śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam /Context
KaiNigh, 2, 99.2
  saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu //Context
KaiNigh, 2, 117.1
  sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ /Context
KaiNigh, 2, 118.1
  lavaṇānāṃ prayoge tu saindhavādi prayojayet /Context
RAdhy, 1, 61.2
  kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /Context
RAdhy, 1, 83.1
  uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /Context
RAdhy, 1, 84.2
  rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //Context
RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Context
RAdhy, 1, 102.1
  saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam /Context
RAdhy, 1, 189.2
  saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //Context
RArṇ, 10, 56.1
  marditas triphalāśigrurājikāpaṭucitrakaiḥ /Context
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Context
RArṇ, 11, 56.2
  kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //Context
RArṇ, 11, 61.1
  paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /Context
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Context
RArṇ, 11, 87.2
  sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //Context
RArṇ, 11, 178.2
  raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ /Context
RArṇ, 11, 189.2
  athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /Context
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Context
RArṇ, 14, 172.1
  saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /Context
RArṇ, 15, 165.2
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //Context
RArṇ, 15, 175.2
  śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //Context
RArṇ, 15, 178.1
  abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /Context
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Context
RArṇ, 15, 187.1
  dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ /Context
RArṇ, 15, 189.2
  sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //Context
RArṇ, 15, 192.1
  kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /Context
RArṇ, 15, 194.1
  tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /Context
RArṇ, 15, 195.2
  saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //Context
RArṇ, 16, 3.2
  maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //Context
RArṇ, 16, 100.1
  kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /Context
RArṇ, 16, 108.1
  gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /Context
RArṇ, 17, 37.1
  daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 67.0
  sarjikāsindhudattaiśca vapet karmasu yojayet //Context
RArṇ, 17, 68.2
  saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam //Context
RArṇ, 17, 83.2
  kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //Context
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Context
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Context
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Context
RArṇ, 17, 125.1
  athavā viṭkapotasya rājāvartakasaindhavam /Context
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Context
RArṇ, 4, 48.2
  lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //Context
RArṇ, 5, 32.1
  sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /Context
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Context
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Context
RArṇ, 6, 137.1
  ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /Context
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Context
RArṇ, 8, 31.2
  gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /Context
RArṇ, 8, 47.2
  bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //Context
RArṇ, 9, 2.2
  kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /Context
RArṇ, 9, 5.2
  śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham //Context
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Context
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Context
RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Context
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Context
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Context
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Context
RCint, 2, 28.2
  sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //Context
RCint, 3, 34.3
  vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //Context
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Context
RCint, 3, 63.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //Context
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Context
RCint, 3, 80.1
  śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /Context
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Context
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Context
RCint, 3, 147.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Context
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Context
RCint, 3, 183.1
  no previewContext
RCint, 3, 219.1
  saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /Context
RCint, 3, 221.2
  gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //Context
RCint, 3, 222.1
  sindhukarkoṭigomūtraṃ kāravellīrasaplutam /Context
RCint, 3, 226.2
  kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //Context
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Context
RCint, 6, 37.1
  haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /Context
RCint, 6, 42.2
  jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /Context
RCint, 7, 60.1
  hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /Context
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Context
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RCint, 8, 99.1
  pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /Context
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Context
RCūM, 10, 118.1
  haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Context
RCūM, 14, 46.2
  tāmranirdalapatrāṇi viliptāni tu sindhunā //Context
RCūM, 14, 47.2
  nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //Context
RCūM, 14, 50.2
  jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca //Context
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Context
RCūM, 14, 72.2
  viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ //Context
RCūM, 14, 126.1
  punarbhūsindhvapāmārgavajriṇītintiḍītvacām /Context
RCūM, 14, 135.1
  amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /Context
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Context
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Context
RCūM, 15, 53.1
  sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /Context
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Context
RCūM, 4, 88.1
  jalasaindhavayuktasya rasasya divasatrayam /Context
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Context
RCūM, 9, 9.1
  sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam /Context
RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Context
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Context
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Context
RHT, 18, 35.2
  gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā //Context
RHT, 18, 49.2
  puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //Context
RHT, 18, 71.1
  tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /Context
RHT, 2, 3.1
  āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /Context
RHT, 2, 12.1
  kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /Context
RHT, 3, 3.1
  kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 9, 7.1
  sauvarcalasaindhavakacūlikasāmudraromakabiḍāni /Context
RKDh, 1, 1, 204.5
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Context
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Context
RMañj, 2, 39.2
  khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam //Context
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Context
RMañj, 2, 59.2
  saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //Context
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RMañj, 6, 55.1
  saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /Context
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Context
RMañj, 6, 83.2
  śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /Context
RMañj, 6, 113.2
  dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //Context
RMañj, 6, 126.1
  vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam /Context
RMañj, 6, 195.2
  saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam //Context
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Context
RMañj, 6, 203.2
  sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //Context
RMañj, 6, 216.2
  saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /Context
RMañj, 6, 289.2
  mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //Context
RMañj, 6, 310.2
  rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam //Context
RMañj, 6, 328.1
  ubhau pañcapalau yojyau saindhavaṃ palapañcakam /Context
RPSudh, 1, 62.1
  sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /Context
RPSudh, 1, 65.2
  jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /Context
RPSudh, 1, 92.1
  kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ /Context
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Context
RPSudh, 1, 152.2
  tāmreṇa raktakācena raktasaindhavakena ca //Context
RPSudh, 2, 97.1
  khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet /Context
RPSudh, 2, 105.1
  kumārī meghanādā ca madhusaiṃdhavasaṃyutā /Context
RPSudh, 3, 6.1
  vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /Context
RPSudh, 4, 8.2
  khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //Context
RPSudh, 4, 47.1
  viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /Context
RPSudh, 4, 52.1
  sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /Context
RPSudh, 4, 80.2
  punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 5, 38.1
  sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam /Context
RPSudh, 5, 125.1
  śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /Context
RRÅ, R.kh., 3, 17.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //Context
RRÅ, R.kh., 3, 38.2
  saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam //Context
RRÅ, R.kh., 4, 7.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //Context
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Context
RRÅ, R.kh., 7, 22.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Context
RRÅ, R.kh., 8, 9.0
  saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //Context
RRÅ, R.kh., 8, 36.1
  bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ /Context
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Context
RRÅ, V.kh., 10, 65.1
  etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /Context
RRÅ, V.kh., 10, 68.2
  saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet //Context
RRÅ, V.kh., 10, 78.1
  devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam /Context
RRÅ, V.kh., 10, 86.1
  saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /Context
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Context
RRÅ, V.kh., 12, 47.2
  kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //Context
RRÅ, V.kh., 13, 91.2
  sindhūtthahiṃgulābhyāṃ tu tīkṣṇābhraṃ dhamanād dṛḍham //Context
RRÅ, V.kh., 14, 11.2
  saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //Context
RRÅ, V.kh., 15, 8.1
  saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /Context
RRÅ, V.kh., 15, 14.1
  sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam /Context
RRÅ, V.kh., 17, 11.1
  dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /Context
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Context
RRÅ, V.kh., 17, 69.1
  ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /Context
RRÅ, V.kh., 19, 57.0
  svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //Context
RRÅ, V.kh., 19, 59.1
  palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /Context
RRÅ, V.kh., 2, 8.2
  sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam //Context
RRÅ, V.kh., 20, 122.1
  tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /Context
RRÅ, V.kh., 3, 14.2
  eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā //Context
RRÅ, V.kh., 3, 29.2
  guḍūcīṃ saindhavaṃ hiṃgu samustottaravāruṇīm //Context
RRÅ, V.kh., 3, 87.1
  saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /Context
RRÅ, V.kh., 3, 94.1
  āsāmekarasenaiva trikṣārapaṭupañcakam /Context
RRÅ, V.kh., 3, 123.1
  kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /Context
RRÅ, V.kh., 5, 21.2
  saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //Context
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Context
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Context
RRÅ, V.kh., 7, 11.2
  pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //Context
RRÅ, V.kh., 7, 12.2
  abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /Context
RRÅ, V.kh., 7, 34.2
  śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //Context
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Context
RRÅ, V.kh., 8, 9.1
  śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /Context
RRÅ, V.kh., 8, 77.2
  tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //Context
RRS, 10, 67.1
  lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /Context
RRS, 11, 40.2
  taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ //Context
RRS, 11, 51.1
  trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /Context
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Context
RRS, 11, 124.1
  ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /Context
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Context
RRS, 2, 150.1
  haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RRS, 4, 72.1
  ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /Context
RRS, 5, 50.1
  tāmranirmalapatrāṇi liptvā nimbvambusindhunā /Context
RRS, 5, 51.1
  nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /Context
RRS, 8, 68.1
  jalasaindhavayuktasya rasasya divasatrayam /Context
RRS, 9, 61.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Context
RSK, 1, 50.1
  tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /Context
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Context
ŚdhSaṃh, 2, 11, 77.1
  piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /Context
ŚdhSaṃh, 2, 11, 83.2
  hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet //Context
ŚdhSaṃh, 2, 12, 8.1
  tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /Context
ŚdhSaṃh, 2, 12, 175.1
  tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe /Context
ŚdhSaṃh, 2, 12, 211.2
  virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //Context
ŚdhSaṃh, 2, 12, 217.1
  saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /Context
ŚdhSaṃh, 2, 12, 222.2
  svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //Context
ŚdhSaṃh, 2, 12, 227.2
  saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam //Context
ŚdhSaṃh, 2, 12, 261.1
  vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte /Context