Fundstellen

RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Kontext
RArṇ, 1, 26.1
  gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /Kontext
RArṇ, 12, 194.3
  āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //Kontext
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Kontext
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Kontext
RArṇ, 12, 252.1
  nirvāte toyamādāya añjalitritayaṃ pibet /Kontext
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Kontext
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Kontext
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Kontext
RArṇ, 12, 301.1
  yaḥ pibet prātarutthāya śailāmbuculukatrayam /Kontext
RArṇ, 6, 65.2
  pītaṃ tadamṛtaṃ devairamaratvam upāgatam //Kontext
RArṇ, 6, 66.1
  pibatāṃ bindavo devi patitā bhūmimaṇḍale /Kontext
RArṇ, 7, 39.1
  kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /Kontext