References

RRÅ, R.kh., 1, 7.1
  hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /Context
RRÅ, R.kh., 1, 8.2
  mūrchito harate vyādhīn dehe carannapi //Context
RRÅ, R.kh., 1, 9.2
  mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //Context
RRÅ, R.kh., 1, 11.1
  mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /Context
RRÅ, R.kh., 1, 12.1
  doṣahīno raso brahmā mūrchitastu janārdanaḥ /Context
RRÅ, R.kh., 2, 2.3
  yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /Context
RRÅ, R.kh., 3, 46.0
  mūrchito vyādhināśāya baddhaḥ sarvatra yojayet //Context
RRÅ, R.kh., 4, 4.2
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet //Context
RRÅ, R.kh., 4, 21.2
  andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //Context
RRÅ, R.kh., 4, 25.2
  stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //Context
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Context
RRÅ, R.kh., 4, 28.2
  dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet //Context
RRÅ, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Context
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Context
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Context
RRÅ, R.kh., 4, 50.1
  māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /Context
RRÅ, R.kh., 4, 50.2
  rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //Context
RRÅ, V.kh., 11, 13.3
  prakṣālya kāñjikenaiva samādāya vimūrchayet //Context
RRÅ, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Context