References

RArṇ, 8, 59.1
  lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ /Context
RCūM, 5, 121.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Context
RHT, 14, 12.1
  mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /Context
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Context
RHT, 14, 17.1
  vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /Context
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Context
RMañj, 6, 41.2
  parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //Context
RPSudh, 10, 24.2
  rasaparpaṭikādīnāṃ svedanāya prakīrtitā //Context
RPSudh, 3, 41.2
  bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Context
RRS, 10, 26.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RRS, 11, 72.2
  sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //Context