Fundstellen

RRÅ, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Kontext
RRÅ, R.kh., 2, 36.1
  saptadhā mriyate sūtaḥ svedayed gomayāgninā /Kontext
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Kontext
RRÅ, R.kh., 5, 40.0
  pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ //Kontext
RRÅ, R.kh., 5, 41.1
  matkuṇānāṃ tu raktena saptadhātapaśoṣitam /Kontext
RRÅ, R.kh., 5, 42.2
  punarlepyaṃ punaḥ pācyaṃ saptadhā mriyate'pi ca //Kontext
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Kontext
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 31.2
  tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //Kontext
RRÅ, R.kh., 6, 35.2
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam //Kontext
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Kontext
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Kontext
RRÅ, R.kh., 8, 28.1
  taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /Kontext
RRÅ, R.kh., 8, 77.2
  tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //Kontext
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Kontext
RRÅ, R.kh., 9, 30.2
  saptadhā triphalākvāthe jalena kṣālayetpunaḥ //Kontext
RRÅ, R.kh., 9, 61.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet /Kontext
RRÅ, V.kh., 10, 24.3
  trisaptadhā pakvabījaṃ rañjate jāyate śubham //Kontext
RRÅ, V.kh., 10, 78.2
  samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //Kontext
RRÅ, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Kontext
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Kontext
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Kontext
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Kontext
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Kontext
RRÅ, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Kontext
RRÅ, V.kh., 13, 28.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /Kontext
RRÅ, V.kh., 13, 44.0
  snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //Kontext
RRÅ, V.kh., 15, 22.3
  saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam //Kontext
RRÅ, V.kh., 15, 30.1
  ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /Kontext
RRÅ, V.kh., 15, 38.2
  tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //Kontext
RRÅ, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Kontext
RRÅ, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Kontext
RRÅ, V.kh., 15, 127.1
  ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Kontext
RRÅ, V.kh., 16, 51.1
  saptadhā tatprayatnena tadraso mriyate dhruvam /Kontext
RRÅ, V.kh., 16, 70.1
  anena kramayogena saptadhā pācayetpuṭaiḥ /Kontext
RRÅ, V.kh., 18, 119.2
  ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā //Kontext
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Kontext
RRÅ, V.kh., 19, 72.1
  bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /Kontext
RRÅ, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Kontext
RRÅ, V.kh., 2, 37.2
  ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //Kontext
RRÅ, V.kh., 2, 44.3
  ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 2, 52.2
  ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //Kontext
RRÅ, V.kh., 20, 67.1
  ityevaṃ saptadhā kuryāllepatāpaniṣecanam /Kontext
RRÅ, V.kh., 20, 70.3
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Kontext
RRÅ, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 20, 88.2
  ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 3, 42.2
  ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //Kontext
RRÅ, V.kh., 3, 46.1
  gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /Kontext
RRÅ, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Kontext
RRÅ, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Kontext
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
RRÅ, V.kh., 3, 105.1
  taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /Kontext
RRÅ, V.kh., 3, 106.2
  trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā //Kontext
RRÅ, V.kh., 4, 13.1
  gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /Kontext
RRÅ, V.kh., 4, 16.1
  tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /Kontext
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Kontext
RRÅ, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Kontext
RRÅ, V.kh., 4, 102.2
  dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÅ, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 17.1
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 6, 15.1
  ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /Kontext
RRÅ, V.kh., 6, 16.2
  ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //Kontext
RRÅ, V.kh., 6, 27.2
  pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 6, 54.2
  punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Kontext
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Kontext
RRÅ, V.kh., 7, 107.1
  ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /Kontext
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Kontext
RRÅ, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Kontext
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Kontext
RRÅ, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Kontext
RRÅ, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Kontext
RRÅ, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Kontext
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 8, 94.2
  ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //Kontext
RRÅ, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 123.1
  ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 123.2
  tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //Kontext
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Kontext
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Kontext
RRÅ, V.kh., 9, 50.2
  saptadhā bhāvayed gharme somavallyā dravairdinam //Kontext
RRÅ, V.kh., 9, 76.2
  puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //Kontext
RRÅ, V.kh., 9, 103.2
  ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //Kontext