Fundstellen

ŚdhSaṃh, 2, 11, 1.1
  svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 11, 2.1
  svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /Kontext
ŚdhSaṃh, 2, 11, 3.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Kontext
ŚdhSaṃh, 2, 11, 5.1
  svarṇācca dviguṇaṃ sūtamamlena saha mardayet /Kontext
ŚdhSaṃh, 2, 11, 7.2
  kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet //Kontext
ŚdhSaṃh, 2, 11, 9.2
  evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //Kontext
ŚdhSaṃh, 2, 11, 10.2
  kajjalyā hemapatrāṇi lepayetsamamātrayā //Kontext
ŚdhSaṃh, 2, 11, 13.2
  kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //Kontext
ŚdhSaṃh, 2, 11, 15.2
  tatastu gālite hemni kalko'yaṃ dīyate samaḥ //Kontext
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Kontext
ŚdhSaṃh, 2, 11, 19.2
  triṃśadvanopalairdeyaṃ jāyate hemabhasmakam //Kontext
ŚdhSaṃh, 2, 11, 20.1
  suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /Kontext
ŚdhSaṃh, 2, 11, 52.1
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /Kontext
ŚdhSaṃh, 2, 11, 52.2
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //Kontext
ŚdhSaṃh, 2, 12, 3.1
  tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 12, 86.2
  bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //Kontext
ŚdhSaṃh, 2, 12, 88.2
  tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet //Kontext
ŚdhSaṃh, 2, 12, 89.1
  piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /Kontext
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 107.1
  rasasya bhāgāścatvārastāvantaḥ kanakasya ca /Kontext
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Kontext
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Kontext
ŚdhSaṃh, 2, 12, 159.2
  svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat //Kontext
ŚdhSaṃh, 2, 12, 195.2
  suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam //Kontext
ŚdhSaṃh, 2, 12, 215.2
  ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam //Kontext
ŚdhSaṃh, 2, 12, 230.1
  sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /Kontext
ŚdhSaṃh, 2, 12, 233.2
  kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ //Kontext
ŚdhSaṃh, 2, 12, 248.1
  tāramauktikahemāni sāraścaikaikabhāgikāḥ /Kontext
ŚdhSaṃh, 2, 12, 259.2
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //Kontext
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Kontext