References

RRS, 10, 66.1
  suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /Context
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Context
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Context
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Context
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Context
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Context
RRS, 2, 73.1
  suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /Context
RRS, 2, 74.1
  madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /Context
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Context
RRS, 2, 76.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Context
RRS, 2, 89.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Context
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Context
RRS, 2, 103.2
  svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //Context
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Context
RRS, 2, 135.2
  hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Context
RRS, 3, 106.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 4, 45.3
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Context
RRS, 5, 2.2
  raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Context
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Context
RRS, 5, 5.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Context
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Context
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Context
RRS, 5, 11.2
  aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet //Context
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Context
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Context
RRS, 5, 15.1
  drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /Context
RRS, 5, 15.3
  jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Context
RRS, 5, 16.1
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /Context
RRS, 5, 17.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Context
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Context
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Context
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Context
RRS, 5, 29.3
  svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Context
RRS, 5, 202.1
  suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /Context
RRS, 5, 203.2
  caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /Context
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Context
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Context
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Context
RRS, 7, 7.1
  svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /Context
RRS, 8, 9.1
  caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /Context
RRS, 8, 10.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Context
RRS, 8, 10.2
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Context
RRS, 8, 12.0
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Context
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Context
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Context
RRS, 8, 15.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Context
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Context
RRS, 8, 52.1
  pataṅgīkalkato jātā lohe tāre ca hematā /Context
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Context
RRS, 8, 88.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Context
RRS, 8, 93.2
  suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //Context
RRS, 8, 94.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Context
RRS, 8, 95.2
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ //Context
RRS, 9, 68.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Context
RRS, 9, 72.1
  dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /Context