References

ÅK, 1, 25, 8.2
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //Context
ÅK, 1, 25, 9.1
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /Context
ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Context
ÅK, 1, 25, 10.1
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /Context
ÅK, 1, 25, 11.2
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //Context
ÅK, 1, 25, 11.2
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //Context
ÅK, 1, 25, 12.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Context
ÅK, 1, 25, 72.2
  pataṅgīkalkato jātā lohe tāratvahematā //Context
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Context
ÅK, 1, 25, 104.2
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //Context
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Context
ÅK, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Context
ÅK, 1, 25, 110.1
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /Context
ÅK, 1, 25, 111.1
  svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /Context
ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Context
ÅK, 1, 26, 79.1
  tanūni svarṇapatrāṇi tasyāmupari vinyaset /Context
ÅK, 1, 26, 82.2
  dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //Context
ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Context
ÅK, 2, 1, 185.1
  hematārakriyāmārge yojayetparameśvari /Context
ÅK, 2, 1, 209.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Context
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Context