References

KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Context
KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Context
KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Context
KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Context
KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Context
KaiNigh, 2, 1.1
  hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /Context
KaiNigh, 2, 1.2
  tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam //Context
KaiNigh, 2, 1.2
  tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam //Context
KaiNigh, 2, 1.2
  tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam //Context
KaiNigh, 2, 1.2
  tapanīyaṃ bhūricandraṃ kalyāṇaṃ kaladhautakam //Context
KaiNigh, 2, 2.1
  cāmīkaraṃ śātakumbhaṃ surelaśaḥ suvāsakam /Context
KaiNigh, 2, 2.1
  cāmīkaraṃ śātakumbhaṃ surelaśaḥ suvāsakam /Context
KaiNigh, 2, 2.1
  cāmīkaraṃ śātakumbhaṃ surelaśaḥ suvāsakam /Context
KaiNigh, 2, 2.1
  cāmīkaraṃ śātakumbhaṃ surelaśaḥ suvāsakam /Context
KaiNigh, 2, 2.2
  jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam //Context
KaiNigh, 2, 2.2
  jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam //Context
KaiNigh, 2, 2.2
  jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam //Context
KaiNigh, 2, 2.2
  jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam //Context
KaiNigh, 2, 2.2
  jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam //Context
KaiNigh, 2, 3.1
  svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /Context
KaiNigh, 2, 3.1
  svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /Context
KaiNigh, 2, 3.1
  svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /Context
KaiNigh, 2, 3.1
  svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /Context
KaiNigh, 2, 3.1
  svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /Context
KaiNigh, 2, 3.1
  svarṇaṃ kārtasvaraṃ bharma gāṅgeyaṃ kanakaṃ vasu /Context
KaiNigh, 2, 3.2
  aṣṭāpadaṃ cārurūpaṃ mahārajatakarbure //Context
KaiNigh, 2, 3.2
  aṣṭāpadaṃ cārurūpaṃ mahārajatakarbure //Context
KaiNigh, 2, 3.2
  aṣṭāpadaṃ cārurūpaṃ mahārajatakarbure //Context
KaiNigh, 2, 3.2
  aṣṭāpadaṃ cārurūpaṃ mahārajatakarbure //Context
KaiNigh, 2, 4.1
  suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam /Context
KaiNigh, 2, 39.1
  suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ /Context
KaiNigh, 2, 39.2
  suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //Context
KaiNigh, 2, 41.1
  madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /Context