Fundstellen

MPālNigh, 4, 2.1
  suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam /Kontext
MPālNigh, 4, 2.1
  suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam /Kontext
MPālNigh, 4, 2.1
  suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam /Kontext
MPālNigh, 4, 2.1
  suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam /Kontext
MPālNigh, 4, 2.1
  suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam /Kontext
MPālNigh, 4, 2.2
  cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam /Kontext
MPālNigh, 4, 2.2
  cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam /Kontext
MPālNigh, 4, 2.2
  cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam /Kontext
MPālNigh, 4, 2.2
  cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam /Kontext
MPālNigh, 4, 2.3
  jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam //Kontext
MPālNigh, 4, 2.3
  jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam //Kontext
MPālNigh, 4, 2.3
  jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam //Kontext
MPālNigh, 4, 2.3
  jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam //Kontext
MPālNigh, 4, 3.0
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //Kontext
MPālNigh, 4, 4.2
  kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam //Kontext
MPālNigh, 4, 28.2
  svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam //Kontext
MPālNigh, 4, 68.2
  granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ //Kontext