Fundstellen

RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Kontext
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Kontext
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Kontext
RRÅ, R.kh., 8, 32.2
  aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Kontext
RRÅ, R.kh., 8, 34.1
  tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 34.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //Kontext
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 36.2
  liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //Kontext
RRÅ, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 39.2
  rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam //Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Kontext
RRÅ, R.kh., 9, 43.1
  madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /Kontext
RRÅ, R.kh., 9, 43.2
  ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //Kontext
RRÅ, V.kh., 1, 60.1
  pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /Kontext
RRÅ, V.kh., 10, 29.1
  evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /Kontext
RRÅ, V.kh., 10, 29.2
  dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //Kontext
RRÅ, V.kh., 10, 29.2
  dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //Kontext
RRÅ, V.kh., 10, 30.2
  tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ /Kontext
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RRÅ, V.kh., 10, 32.2
  yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //Kontext
RRÅ, V.kh., 10, 34.1
  vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /Kontext
RRÅ, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Kontext
RRÅ, V.kh., 10, 37.1
  drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /Kontext
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Kontext
RRÅ, V.kh., 12, 23.2
  śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //Kontext
RRÅ, V.kh., 12, 24.1
  tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /Kontext
RRÅ, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Kontext
RRÅ, V.kh., 12, 63.2
  jārayettu yathāśaktyā tārakarmaṇi śasyate //Kontext
RRÅ, V.kh., 12, 65.1
  caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /Kontext
RRÅ, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Kontext
RRÅ, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Kontext
RRÅ, V.kh., 12, 84.2
  śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram //Kontext
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Kontext
RRÅ, V.kh., 13, 63.2
  ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //Kontext
RRÅ, V.kh., 13, 86.1
  tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /Kontext
RRÅ, V.kh., 13, 96.2
  ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //Kontext
RRÅ, V.kh., 13, 102.2
  tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //Kontext
RRÅ, V.kh., 14, 41.2
  tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 14, 42.1
  tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam /Kontext
RRÅ, V.kh., 14, 65.1
  tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /Kontext
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 81.0
  kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 85.2
  ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 14, 90.2
  tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //Kontext
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 92.2
  śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 14, 93.2
  dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //Kontext
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 14, 98.2
  taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //Kontext
RRÅ, V.kh., 14, 99.1
  tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Kontext
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Kontext
RRÅ, V.kh., 14, 104.1
  tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /Kontext
RRÅ, V.kh., 14, 104.1
  tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /Kontext
RRÅ, V.kh., 14, 105.1
  sārayettārabījena vidhinā sāraṇātrayam /Kontext
RRÅ, V.kh., 14, 105.3
  jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Kontext
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 15, 78.1
  sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 15, 105.1
  bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 15, 112.2
  pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //Kontext
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 15, 122.1
  tāre tāmre bhujaṃge vā koṭibhāgena yojayet /Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 16, 66.1
  tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /Kontext
RRÅ, V.kh., 16, 70.3
  pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Kontext
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 16, 73.1
  tadvat vai tārabījena sāritaṃ jārayet kramāt /Kontext
RRÅ, V.kh., 16, 74.0
  drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //Kontext
RRÅ, V.kh., 16, 80.0
  anena śatamāṃśena tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 84.0
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 89.1
  tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 96.2
  śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 97.2
  sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 16, 99.1
  ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /Kontext
RRÅ, V.kh., 16, 103.2
  tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 112.1
  catuḥṣaṣṭitamāṃśena datte tāramanena vai /Kontext
RRÅ, V.kh., 16, 120.1
  mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Kontext
RRÅ, V.kh., 18, 78.2
  tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //Kontext
RRÅ, V.kh., 18, 79.1
  śvetābhratāraghoṣāradrutayaḥ samukhe rase /Kontext
RRÅ, V.kh., 18, 79.2
  jāryāḥ samā yathāpūrvaṃ tārabījena sārayet /Kontext
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 18, 83.1
  tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /Kontext
RRÅ, V.kh., 18, 83.2
  kuryāt caturguṇā yāvat tārabījena sārayet //Kontext
RRÅ, V.kh., 18, 85.2
  tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //Kontext
RRÅ, V.kh., 19, 120.1
  kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /Kontext
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Kontext
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Kontext
RRÅ, V.kh., 20, 33.0
  tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //Kontext
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 20, 61.2
  mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //Kontext
RRÅ, V.kh., 20, 69.1
  tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /Kontext
RRÅ, V.kh., 20, 73.1
  nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /Kontext
RRÅ, V.kh., 20, 74.1
  prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /Kontext
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Kontext
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Kontext
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 20, 98.2
  tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //Kontext
RRÅ, V.kh., 20, 104.2
  drutasya śatabhāgena tattāraṃ jāyate śubham //Kontext
RRÅ, V.kh., 20, 114.2
  svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam //Kontext
RRÅ, V.kh., 20, 138.3
  tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Kontext
RRÅ, V.kh., 3, 124.2
  evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //Kontext
RRÅ, V.kh., 4, 1.2
  yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt /Kontext
RRÅ, V.kh., 4, 12.1
  tena vedhastu tārasya drutasya śatabhāgataḥ /Kontext
RRÅ, V.kh., 4, 47.1
  ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 4, 47.2
  tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Kontext
RRÅ, V.kh., 4, 63.2
  catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 64.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 77.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Kontext
RRÅ, V.kh., 4, 90.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Kontext
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 99.1
  tena tārasya patrāṇi praliptāni viśoṣayet /Kontext
RRÅ, V.kh., 4, 100.2
  tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //Kontext
RRÅ, V.kh., 4, 102.1
  tena tārasya patrāṇi praviliptāni śoṣayet /Kontext
RRÅ, V.kh., 4, 104.1
  anena pūrvatārasya drutasya prativāpanam /Kontext
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 106.2
  pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //Kontext
RRÅ, V.kh., 4, 107.1
  saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet /Kontext
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 116.1
  jāyate kanakaṃ divyaṃ siddho'yaṃ tārarañjakaḥ /Kontext
RRÅ, V.kh., 4, 120.1
  pūrvavat kramayogena tāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 126.1
  ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 128.1
  siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /Kontext
RRÅ, V.kh., 4, 130.2
  pūrvavat kramayogena tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 132.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Kontext
RRÅ, V.kh., 4, 161.2
  catuḥṣaṣṭitamāṃśena tārapatrāṇi lepayet //Kontext
RRÅ, V.kh., 4, 162.2
  tattāraṃ jāyate svarṇaṃ mahādevena bhāṣitam //Kontext
RRÅ, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Kontext
RRÅ, V.kh., 5, 4.2
  svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //Kontext
RRÅ, V.kh., 5, 18.1
  aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 5, 19.2
  tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //Kontext
RRÅ, V.kh., 5, 22.1
  drute same svarṇatāre pūrvavat secayet kramāt /Kontext
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Kontext
RRÅ, V.kh., 5, 51.2
  raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ //Kontext
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Kontext
RRÅ, V.kh., 6, 66.1
  bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /Kontext
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Kontext
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Kontext
RRÅ, V.kh., 7, 3.1
  svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /Kontext
RRÅ, V.kh., 7, 32.1
  tāre tāmre bhujaṅge vā candrārke vātha yojayet /Kontext
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Kontext
RRÅ, V.kh., 7, 68.2
  anena śatabhāgena tāravedhāttu kāñcanam //Kontext
RRÅ, V.kh., 7, 70.2
  anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //Kontext
RRÅ, V.kh., 7, 77.1
  anena tārapatrāṇi karṣamekaṃ pralepayet /Kontext
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Kontext
RRÅ, V.kh., 7, 109.1
  sahasrāṃśena nāgasya drutasya rajatasya ca /Kontext
RRÅ, V.kh., 7, 116.1
  anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 7, 116.2
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 8, 8.2
  tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //Kontext
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 15.0
  śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //Kontext
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 8, 29.1
  tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /Kontext
RRÅ, V.kh., 8, 32.1
  triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam /Kontext
RRÅ, V.kh., 8, 32.2
  tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā //Kontext
RRÅ, V.kh., 8, 36.1
  mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /Kontext
RRÅ, V.kh., 8, 37.2
  dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet //Kontext
RRÅ, V.kh., 8, 38.2
  tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //Kontext
RRÅ, V.kh., 8, 41.2
  stambhate nātra saṃdehastāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Kontext
RRÅ, V.kh., 8, 43.1
  tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /Kontext
RRÅ, V.kh., 8, 44.2
  śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //Kontext
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Kontext
RRÅ, V.kh., 8, 56.3
  śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 63.2
  drutasya jārayettāraṃ dolāsvedena yatnataḥ //Kontext
RRÅ, V.kh., 8, 64.1
  triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /Kontext
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 66.2
  vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //Kontext
RRÅ, V.kh., 8, 70.1
  rajatena samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 8, 71.0
  tattāraṃ jāyate divyaṃ puṭe datte na hīyate //Kontext
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Kontext
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Kontext
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 75.2
  tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //Kontext
RRÅ, V.kh., 8, 82.3
  catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 85.1
  tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /Kontext
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 106.1
  tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /Kontext
RRÅ, V.kh., 8, 107.1
  samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /Kontext
RRÅ, V.kh., 8, 107.2
  tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 111.1
  tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /Kontext
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 118.2
  tataḥ śuddhena tāreṇa samāvartya samena tu /Kontext
RRÅ, V.kh., 8, 118.3
  tattāraṃ jāyate śuddhaṃ himakundendusannibham /Kontext
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 128.0
  tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //Kontext
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 133.1
  ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /Kontext
RRÅ, V.kh., 8, 135.2
  raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ //Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRÅ, V.kh., 9, 17.1
  svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam /Kontext
RRÅ, V.kh., 9, 78.1
  śatamāṃśena tenaiva candrārkau vedhayed drutam /Kontext
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Kontext
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Kontext
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 114.2
  tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Kontext