References

BhPr, 1, 8, 1.1
  svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /Context
BhPr, 1, 8, 8.2
  tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Context
BhPr, 1, 8, 16.2
  tasmādrajatamutpannamuktakarmasu yojayet //Context
BhPr, 1, 8, 17.2
  rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //Context
BhPr, 1, 8, 17.2
  rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //Context
BhPr, 1, 8, 17.2
  rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //Context
BhPr, 1, 8, 17.2
  rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //Context
BhPr, 1, 8, 17.2
  rūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham //Context
BhPr, 1, 8, 18.2
  varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //Context
BhPr, 1, 8, 19.2
  dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Context
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Context
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Context
BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Context
BhPr, 1, 8, 62.2
  kiṃcid rajatasāhityāt tāramākṣikamīritam //Context
BhPr, 1, 8, 63.2
  na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //Context
BhPr, 1, 8, 84.1
  rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca /Context
BhPr, 1, 8, 117.1
  praśasyate sitaṃ tāre raktaṃ tattu rasāyane /Context
BhPr, 2, 3, 1.2
  tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Context
BhPr, 2, 3, 43.2
  varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //Context
BhPr, 2, 3, 44.2
  dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Context
BhPr, 2, 3, 45.1
  pattalīkṛtapatrāṇi tārasyāgnau pratāpayet /Context
BhPr, 2, 3, 46.2
  evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 47.1
  rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /Context
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Context
BhPr, 2, 3, 49.3
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 51.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Context
BhPr, 2, 3, 51.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 52.1
  raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /Context
BhPr, 2, 3, 114.1
  na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /Context