Fundstellen

RājNigh, 13, 14.1
  raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /Kontext
RājNigh, 13, 14.1
  raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /Kontext
RājNigh, 13, 14.1
  raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /Kontext
RājNigh, 13, 14.1
  raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /Kontext
RājNigh, 13, 14.1
  raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /Kontext
RājNigh, 13, 14.2
  śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam //Kontext
RājNigh, 13, 14.2
  śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam //Kontext
RājNigh, 13, 14.2
  śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam //Kontext
RājNigh, 13, 14.2
  śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam //Kontext
RājNigh, 13, 15.1
  candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /Kontext
RājNigh, 13, 15.1
  candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /Kontext
RājNigh, 13, 15.1
  candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /Kontext
RājNigh, 13, 15.1
  candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /Kontext
RājNigh, 13, 15.1
  candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /Kontext
RājNigh, 13, 15.2
  kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam //Kontext
RājNigh, 13, 15.2
  kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam //Kontext
RājNigh, 13, 15.2
  kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam //Kontext
RājNigh, 13, 15.2
  kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam //Kontext
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Kontext
RājNigh, 13, 27.2
  raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RājNigh, 13, 85.1
  tāravādādike tāramākṣikaṃ ca praśasyate /Kontext
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Kontext
RājNigh, 13, 138.1
  kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /Kontext