References

RRÅ, R.kh., 2, 45.2
  vajramūṣā samākhyātā samyak pāradamārikā //Context
RRÅ, R.kh., 4, 54.1
  rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /Context
RRÅ, R.kh., 5, 19.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Context
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Context
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RRÅ, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Context
RRÅ, R.kh., 9, 56.2
  yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //Context
RRÅ, R.kh., 9, 66.1
  maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /Context
RRÅ, V.kh., 1, 5.2
  śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam //Context
RRÅ, V.kh., 1, 6.1
  yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /Context
RRÅ, V.kh., 1, 6.2
  saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 7.2
  rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 7.2
  rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //Context
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Context
RRÅ, V.kh., 10, 9.2
  patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //Context
RRÅ, V.kh., 10, 44.2
  vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi //Context
RRÅ, V.kh., 10, 57.1
  ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ /Context
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Context
RRÅ, V.kh., 13, 56.2
  haṭhād dhmāte bhavetsattvaṃ varanāgaṃ taducyate //Context
RRÅ, V.kh., 13, 100.3
  abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //Context
RRÅ, V.kh., 14, 25.2
  siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet //Context
RRÅ, V.kh., 15, 101.2
  rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //Context
RRÅ, V.kh., 16, 20.3
  guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam //Context
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Context
RRÅ, V.kh., 18, 106.0
  vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 18, 139.2
  rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam /Context
RRÅ, V.kh., 18, 147.2
  rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /Context
RRÅ, V.kh., 19, 5.1
  ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam /Context
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Context
RRÅ, V.kh., 2, 8.1
  ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /Context
RRÅ, V.kh., 2, 10.1
  kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /Context
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Context
RRÅ, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Context
RRÅ, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Context
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Context
RRÅ, V.kh., 20, 135.2
  kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //Context
RRÅ, V.kh., 3, 3.2
  puruṣāste samākhyātā rekhābinduvivarjitāḥ //Context
RRÅ, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Context
RRÅ, V.kh., 4, 67.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Context
RRÅ, V.kh., 4, 70.2
  tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //Context
RRÅ, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Context
RRÅ, V.kh., 4, 135.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Context
RRÅ, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Context
RRÅ, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Context
RRÅ, V.kh., 6, 76.1
  cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /Context
RRÅ, V.kh., 7, 6.2
  piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //Context
RRÅ, V.kh., 7, 26.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Context
RRÅ, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Context
RRÅ, V.kh., 8, 23.2
  bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //Context