Fundstellen

RCint, 3, 22.1
  ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /Kontext
RCint, 3, 27.1
  adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /Kontext
RCint, 3, 28.2
  tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //Kontext
RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 3, 74.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ //Kontext
RCint, 3, 83.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //Kontext
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Kontext
RCint, 3, 127.1
  bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /Kontext
RCint, 3, 133.2
  pācitaṃ gālitaṃ caiva sāraṇātailamucyate //Kontext
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Kontext
RCint, 3, 162.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RCint, 3, 169.2
  sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //Kontext
RCint, 3, 170.2
  vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //Kontext
RCint, 7, 14.1
  meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /Kontext
RCint, 7, 14.2
  dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //Kontext
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Kontext
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Kontext