References

RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Context
RājNigh, 13, 32.1
  kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /Context
RājNigh, 13, 32.1
  kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /Context
RājNigh, 13, 32.1
  kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /Context
RājNigh, 13, 32.1
  kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /Context
RājNigh, 13, 32.1
  kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /Context
RājNigh, 13, 32.2
  dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam //Context
RājNigh, 13, 32.2
  dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam //Context
RājNigh, 13, 32.2
  dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam //Context
RājNigh, 13, 32.2
  dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam //Context
RājNigh, 13, 32.2
  dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam //Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Context
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Context