References

RArṇ, 14, 91.2
  tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 93.1
  andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham /Context
RArṇ, 14, 95.2
  tataśca jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Context
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 141.2
  tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //Context
RArṇ, 15, 51.1
  lāṅgalī karavīraṃ ca citrakaṃ girikarṇikā /Context
RArṇ, 15, 57.1
  citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /Context
RArṇ, 15, 61.1
  lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam /Context
RArṇ, 15, 148.2
  kokilā karavīraṃ ca bījaṃ conmattakasya ca /Context
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Context
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 8, 77.1
  ahimāreṇa nāginyā kumāryā nāgakanyayā /Context