References

RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Context
RArṇ, 1, 26.2
  kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //Context
RArṇ, 10, 14.2
  sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //Context
RArṇ, 11, 4.2
  mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //Context
RArṇ, 15, 33.1
  vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /Context
RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Context
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Context
RArṇ, 4, 38.0
  prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //Context