References

RCūM, 10, 4.1
  pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /Context
RCūM, 10, 55.2
  rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Context
RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Context
RCūM, 10, 147.3
  mahāraseṣu sarveṣu tāpyameva varaṃ matam //Context
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Context
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Context
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Context
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Context
RCūM, 12, 14.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Context
RCūM, 14, 2.2
  rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Context
RCūM, 14, 26.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /Context
RCūM, 14, 77.1
  muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /Context
RCūM, 14, 78.2
  hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /Context
RCūM, 14, 85.2
  lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //Context
RCūM, 14, 128.1
  aviśodhitalohānāṃ viṣavadvamanaṃ matam /Context
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Context
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RCūM, 15, 14.2
  apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //Context
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Context
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Context
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Context
RCūM, 4, 79.2
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //Context
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Context
RCūM, 4, 106.2
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //Context
RCūM, 5, 84.1
  dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /Context