References

RCint, 4, 2.1
  tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /Context
RCint, 5, 23.1
  śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /Context
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Context
RCint, 7, 39.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Context
RCint, 7, 77.0
  sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //Context
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Context
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Context
RCint, 8, 17.2
  palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //Context
RCint, 8, 19.1
  māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /Context
RCint, 8, 27.1
  yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām /Context
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Context
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Context
RCint, 8, 258.2
  saṃvatsarājjarāmṛtyurogajālaṃ nivārayet //Context
RCint, 8, 266.3
  varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ //Context