References

RRS, 2, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Context
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Context
RRS, 3, 157.2
  trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Context
RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Context
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Context
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Context
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Context
RRS, 5, 48.2
  viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //Context
RRS, 5, 49.3
  pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //Context
RRS, 5, 55.1
  śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /Context
RRS, 5, 101.2
  muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //Context
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Context
RRS, 5, 105.0
  ciñcāphalajalakvāthādayo doṣam udasyati //Context
RRS, 5, 132.2
  kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //Context
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RRS, 5, 179.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Context