References

ŚdhSaṃh, 2, 11, 54.1
  rasakaśceti vijñeyā ete saptopadhātavaḥ /Context
ŚdhSaṃh, 2, 12, 9.2
  etai rasasamais tadvatsūto mardyastuṣāmbunā //Context
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Context
ŚdhSaṃh, 2, 12, 20.1
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /Context
ŚdhSaṃh, 2, 12, 20.2
  etair marditaḥ sūtaśchinnapakṣaḥ prajāyate //Context
ŚdhSaṃh, 2, 12, 22.2
  samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //Context
ŚdhSaṃh, 2, 12, 36.2
  etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //Context
ŚdhSaṃh, 2, 12, 45.2
  sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //Context
ŚdhSaṃh, 2, 12, 57.1
  phalāni cendravāruṇyāścaturbhāgamitā amī /Context
ŚdhSaṃh, 2, 12, 82.2
  vidhireṣa prayojyastu sarvasmin poṭṭalīrase //Context
ŚdhSaṃh, 2, 12, 86.1
  lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /Context
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Context
ŚdhSaṃh, 2, 12, 147.1
  kusumākara ityeṣa vasantapadapūrvakaḥ /Context
ŚdhSaṃh, 2, 12, 161.1
  navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /Context
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Context
ŚdhSaṃh, 2, 12, 177.1
  puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /Context
ŚdhSaṃh, 2, 12, 181.2
  ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //Context
ŚdhSaṃh, 2, 12, 257.2
  etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //Context
ŚdhSaṃh, 2, 12, 260.1
  lohaṃ kramavivṛddhāni kuryādetāni mātrayā /Context
ŚdhSaṃh, 2, 12, 265.1
  pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /Context
ŚdhSaṃh, 2, 12, 268.1
  rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ /Context
ŚdhSaṃh, 2, 12, 273.1
  etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram /Context
ŚdhSaṃh, 2, 12, 274.1
  etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam /Context
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 287.2
  aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam //Context