References

RRÅ, R.kh., 1, 30.1
  sākṣādamṛtamapyeṣa doṣayukto raso viṣam /Context
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Context
RRÅ, R.kh., 2, 20.1
  ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /Context
RRÅ, R.kh., 2, 20.2
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //Context
RRÅ, R.kh., 3, 18.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Context
RRÅ, R.kh., 3, 27.1
  piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /Context
RRÅ, R.kh., 3, 40.2
  bījānyahaskarasyāpi sarvatraite niyāmakāḥ //Context
RRÅ, R.kh., 3, 41.1
  etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /Context
RRÅ, R.kh., 3, 41.2
  māraṇe mūrcchane bandhe rasasyaitāni yojayet //Context
RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Context
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Context
RRÅ, R.kh., 5, 3.0
  ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //Context
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Context
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Context
RRÅ, R.kh., 5, 27.1
  eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /Context
RRÅ, R.kh., 5, 34.2
  etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //Context
RRÅ, R.kh., 6, 30.2
  vyāghrīkandapunarnavayā dinam etair vimardayet //Context
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Context
RRÅ, R.kh., 7, 27.3
  etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //Context
RRÅ, R.kh., 7, 41.2
  śudhyante nātra sandehaḥ sarveṣu paramā amī //Context
RRÅ, R.kh., 8, 2.2
  ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //Context
RRÅ, R.kh., 8, 4.1
  svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /Context
RRÅ, R.kh., 8, 79.1
  yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /Context
RRÅ, R.kh., 9, 4.2
  sarvarogaharam etat sarvakuṣṭhaharaṃ param //Context
RRÅ, R.kh., 9, 42.2
  sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Context
RRÅ, V.kh., 1, 4.2
  etāni rasanāmāni tathānyāni śive yathā //Context
RRÅ, V.kh., 1, 6.2
  saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 36.2
  namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā //Context
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Context
RRÅ, V.kh., 1, 57.2
  rājāvarto gairikaṃ ca khyātā uparasā amī //Context
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Context
RRÅ, V.kh., 1, 59.1
  hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /Context
RRÅ, V.kh., 1, 61.1
  sarvametamaghoreṇa pūjayed aṅkuśānvitam /Context
RRÅ, V.kh., 1, 64.2
  etāni dvārabāhye tu mūlamantreṇa pūjayet //Context
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Context
RRÅ, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Context
RRÅ, V.kh., 10, 11.1
  etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /Context
RRÅ, V.kh., 10, 39.2
  eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //Context
RRÅ, V.kh., 10, 41.1
  etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /Context
RRÅ, V.kh., 10, 65.1
  etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /Context
RRÅ, V.kh., 10, 65.2
  etairvimarditaṃ sūtaṃ grasate sarvalohakam //Context
RRÅ, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Context
RRÅ, V.kh., 10, 73.1
  etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /Context
RRÅ, V.kh., 10, 75.2
  eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //Context
RRÅ, V.kh., 11, 9.2
  etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //Context
RRÅ, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Context
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Context
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 12, 55.0
  etāḥ samastā vyastā vā coktasthāne niyojayet //Context
RRÅ, V.kh., 12, 69.2
  pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //Context
RRÅ, V.kh., 13, 9.1
  etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /Context
RRÅ, V.kh., 13, 59.2
  yāmametena kalkena lepyā vārtākamūṣikā //Context
RRÅ, V.kh., 13, 65.2
  meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //Context
RRÅ, V.kh., 13, 68.2
  etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //Context
RRÅ, V.kh., 14, 35.2
  pūrvavaccārayedetadvāsanāmukhite rase //Context
RRÅ, V.kh., 14, 64.2
  etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /Context
RRÅ, V.kh., 14, 91.1
  etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /Context
RRÅ, V.kh., 14, 101.2
  etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam //Context
RRÅ, V.kh., 15, 4.3
  etad bījaṃ dravatyeva rasagarbhe tu mardanāt //Context
RRÅ, V.kh., 15, 7.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Context
RRÅ, V.kh., 15, 10.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Context
RRÅ, V.kh., 15, 11.2
  mardayeccaṇakāmlaiśca sarvametaddināvadhi //Context
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Context
RRÅ, V.kh., 15, 67.2
  etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //Context
RRÅ, V.kh., 16, 3.2
  eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //Context
RRÅ, V.kh., 16, 12.0
  etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //Context
RRÅ, V.kh., 16, 47.2
  etatsvarṇaṃ satvavatsamukhe rase //Context
RRÅ, V.kh., 16, 56.2
  etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //Context
RRÅ, V.kh., 16, 60.1
  samukhe rasarājendre cāryametacca jārayet /Context
RRÅ, V.kh., 16, 93.2
  divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //Context
RRÅ, V.kh., 17, 4.1
  kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /Context
RRÅ, V.kh., 17, 5.1
  vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /Context
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Context
RRÅ, V.kh., 17, 22.2
  sthālyāṃ vā pācayedetān bhavanti navanītavat //Context
RRÅ, V.kh., 17, 55.2
  etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /Context
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Context
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Context
RRÅ, V.kh., 18, 3.1
  eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /Context
RRÅ, V.kh., 18, 126.1
  sparśavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Context
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Context
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Context
RRÅ, V.kh., 19, 9.2
  kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //Context
RRÅ, V.kh., 19, 78.3
  amlavetasamityetajjāyate śobhanaṃ param //Context
RRÅ, V.kh., 19, 79.2
  bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //Context
RRÅ, V.kh., 19, 121.1
  candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /Context
RRÅ, V.kh., 2, 9.1
  cūlikānavasāraḥ syād etallavaṇapañcakam /Context
RRÅ, V.kh., 2, 34.1
  etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /Context
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Context
RRÅ, V.kh., 20, 4.2
  raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //Context
RRÅ, V.kh., 20, 40.0
  bhavatyeṣa khoṭo vai sarvakāryakṛt //Context
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Context
RRÅ, V.kh., 20, 119.2
  muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //Context
RRÅ, V.kh., 3, 20.1
  śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /Context
RRÅ, V.kh., 3, 21.2
  sarvakāryakarā eṣā vajramūṣā mahābalā //Context
RRÅ, V.kh., 3, 28.1
  etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /Context
RRÅ, V.kh., 3, 78.1
  etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /Context
RRÅ, V.kh., 3, 91.2
  tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //Context
RRÅ, V.kh., 3, 92.1
  etaiḥ samastairvyastairvā dolāyantre dinatrayam /Context
RRÅ, V.kh., 3, 95.1
  etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /Context
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Context
RRÅ, V.kh., 4, 68.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Context
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Context
RRÅ, V.kh., 4, 81.2
  etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //Context
RRÅ, V.kh., 4, 110.1
  yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /Context
RRÅ, V.kh., 4, 119.2
  etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 136.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Context
RRÅ, V.kh., 4, 146.2
  etāni samabhāgāni dvibhāgo rasako bhavet //Context
RRÅ, V.kh., 5, 13.1
  etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 32.1
  sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /Context
RRÅ, V.kh., 5, 46.1
  viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /Context
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Context
RRÅ, V.kh., 6, 22.2
  sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet //Context
RRÅ, V.kh., 6, 86.1
  etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /Context
RRÅ, V.kh., 7, 16.3
  eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //Context
RRÅ, V.kh., 7, 26.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Context
RRÅ, V.kh., 7, 42.1
  eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /Context
RRÅ, V.kh., 7, 54.2
  sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //Context
RRÅ, V.kh., 7, 61.2
  etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Context
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Context
RRÅ, V.kh., 7, 82.1
  amlavetasametaistu tadrasaṃ mardayeddinam /Context
RRÅ, V.kh., 8, 40.1
  ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /Context
RRÅ, V.kh., 8, 79.2
  etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //Context
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Context
RRÅ, V.kh., 9, 33.2
  etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //Context
RRÅ, V.kh., 9, 55.2
  sarvametattaptakhalve haṃsapādyā dravairdinam //Context
RRÅ, V.kh., 9, 61.1
  pakvabījasya patrāṇi tulyānyetena lepayet /Context
RRÅ, V.kh., 9, 122.1
  etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /Context
RRÅ, V.kh., 9, 127.1
  etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /Context