Fundstellen

RArṇ, 10, 8.3
  miśrakaṃ tu vijānīyādudvāhakarmakārakam //Kontext
RArṇ, 12, 149.2
  sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //Kontext
RArṇ, 12, 211.2
  yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //Kontext
RArṇ, 12, 219.0
  raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt //Kontext
RArṇ, 15, 158.2
  dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //Kontext
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Kontext
RArṇ, 8, 54.2
  adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //Kontext