References

RRS, 10, 40.1
  caturaṅgulavistāranimnatvena samanvitam /Context
RRS, 10, 40.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Context
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Context
RRS, 10, 43.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Context
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RRS, 11, 81.1
  samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /Context
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Context
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Context
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Context
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Context
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Context
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Context
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RRS, 3, 128.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /Context
RRS, 4, 12.1
  randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /Context
RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Context
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Context
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Context
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Context
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Context
RRS, 7, 1.2
  sarvauṣadhimaye deśe ramye kūpasamanvite //Context
RRS, 7, 1.2
  sarvauṣadhimaye deśe ramye kūpasamanvite //Context
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Context
RRS, 7, 33.1
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /Context
RRS, 8, 22.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Context
RRS, 8, 58.1
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /Context
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Context