Fundstellen

ÅK, 1, 25, 23.2
  gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //Kontext
ÅK, 1, 25, 78.2
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ //Kontext
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Kontext
ÅK, 1, 26, 203.2
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam //Kontext
ÅK, 1, 26, 209.2
  caturaṅgulavistāranimnatvena samanvitam //Kontext
ÅK, 1, 26, 210.1
  gartāddharaṇiparyantaṃ tiryagdalasamanvitam /Kontext
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
ÅK, 1, 26, 213.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
BhPr, 1, 8, 57.1
  upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam /Kontext
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 2, 3, 43.2
  varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //Kontext
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
RArṇ, 1, 46.2
  bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //Kontext
RArṇ, 12, 144.2
  vallīvitānabahulā hemavarṇaphalā śubhā //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Kontext
RArṇ, 12, 254.1
  paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /Kontext
RArṇ, 4, 8.2
  īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //Kontext
RArṇ, 4, 39.1
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Kontext
RArṇ, 4, 41.2
  saiva chidrānvitā mandā gambhīrā sāraṇocitā //Kontext
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Kontext
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Kontext
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Kontext
RājNigh, 13, 166.2
  trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //Kontext
RājNigh, 13, 181.2
  tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //Kontext
RājNigh, 13, 189.1
  araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /Kontext
RājNigh, 13, 199.2
  nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //Kontext
RCint, 7, 16.3
  kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //Kontext
RCint, 8, 222.1
  yastu guggulukābhāsastiktako lavaṇānvitaḥ /Kontext
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 12, 6.1
  randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam /Kontext
RCūM, 12, 12.1
  pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /Kontext
RCūM, 12, 49.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Kontext
RCūM, 14, 6.1
  etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Kontext
RCūM, 14, 43.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Kontext
RCūM, 14, 116.2
  anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //Kontext
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Kontext
RCūM, 14, 191.2
  bhujaṅgamān upādāya catuḥprasthasamanvitān //Kontext
RCūM, 16, 34.1
  garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /Kontext
RCūM, 16, 48.2
  pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //Kontext
RCūM, 16, 59.2
  rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /Kontext
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RCūM, 16, 65.1
  rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 16, 71.1
  rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /Kontext
RCūM, 3, 1.2
  sarvauṣadhamaye deśe ramye kūpasamanvite //Kontext
RCūM, 3, 1.2
  sarvauṣadhamaye deśe ramye kūpasamanvite //Kontext
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Kontext
RCūM, 3, 31.2
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //Kontext
RCūM, 4, 25.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext
RCūM, 4, 79.1
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /Kontext
RCūM, 4, 114.2
  sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 135.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RCūM, 5, 135.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RCūM, 5, 139.1
  caturaṅgulataścordhvaṃ valayena samanvitā /Kontext
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
RCūM, 9, 27.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Kontext
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Kontext
RKDh, 1, 1, 67.1
  tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RPSudh, 5, 80.1
  suvarṇavarṇasadṛśaṃ navavarṇasamanvitam /Kontext
RPSudh, 5, 92.1
  prathamo hemavimalo hemavadvarṇasaṃyutaḥ /Kontext
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Kontext
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Kontext
RPSudh, 7, 45.1
  gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /Kontext
RRÅ, R.kh., 1, 24.1
  sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām /Kontext
RRÅ, R.kh., 5, 10.1
  vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /Kontext
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext
RRÅ, V.kh., 1, 26.2
  dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam //Kontext
RRÅ, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Kontext
RRÅ, V.kh., 1, 40.1
  sumuhūrte sunakṣatre candratārābalānvite /Kontext
RRÅ, V.kh., 15, 75.2
  taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam //Kontext
RRÅ, V.kh., 18, 122.1
  caṃdrārke vā bhujaṃge vā krāmaṇena samāyutam /Kontext
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Kontext
RRÅ, V.kh., 6, 9.1
  jāyate divyarūpāḍhyaṃ devābharaṇamuttamam /Kontext
RRÅ, V.kh., 6, 22.1
  gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /Kontext
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Kontext
RRÅ, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Kontext
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Kontext
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Kontext
RRÅ, V.kh., 9, 25.3
  jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //Kontext
RRÅ, V.kh., 9, 130.2
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRS, 10, 40.1
  caturaṅgulavistāranimnatvena samanvitam /Kontext
RRS, 10, 40.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 10, 43.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
RRS, 11, 81.1
  samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /Kontext
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Kontext
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Kontext
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Kontext
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RRS, 3, 128.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /Kontext
RRS, 4, 12.1
  randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /Kontext
RRS, 4, 19.1
  pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /Kontext
RRS, 4, 55.1
  vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /Kontext
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Kontext
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Kontext
RRS, 7, 1.2
  sarvauṣadhimaye deśe ramye kūpasamanvite //Kontext
RRS, 7, 1.2
  sarvauṣadhimaye deśe ramye kūpasamanvite //Kontext
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Kontext
RRS, 7, 33.1
  dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /Kontext
RRS, 8, 22.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext
RRS, 8, 58.1
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /Kontext
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RSK, 2, 5.2
  taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //Kontext
ŚdhSaṃh, 2, 12, 26.1
  mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext