Fundstellen

RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Kontext
RArṇ, 11, 42.1
  muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /Kontext
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Kontext
RArṇ, 11, 43.2
  plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //Kontext
RArṇ, 11, 166.2
  āvartyāvartya bhujagaṃ sapta vārān niṣecayet //Kontext
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Kontext
RArṇ, 12, 44.2
  svarase mardayet paścāt pannagaṃ devi secayet //Kontext
RArṇ, 12, 45.1
  tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /Kontext
RArṇ, 12, 55.1
  kaṅkālakhecarītaile vajraratnaṃ niṣecayet /Kontext
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Kontext
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 46.2
  sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //Kontext
RArṇ, 17, 66.1
  prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /Kontext
RArṇ, 17, 74.3
  viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 78.1
  śākapattrarasenaiva saptavāraṃ niṣecayet /Kontext
RArṇ, 17, 79.2
  andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //Kontext
RArṇ, 17, 86.1
  niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /Kontext
RArṇ, 17, 87.2
  mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //Kontext
RArṇ, 17, 88.1
  prativāpaniṣiktaśca krameṇānena rañjitaḥ /Kontext
RArṇ, 17, 123.2
  raktataile niṣektavyaṃ jāyate hema śobhanam //Kontext
RArṇ, 17, 134.2
  madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //Kontext
RArṇ, 17, 147.0
  niṣecayecca śataśo dalaṃ rajyati rakṣitam //Kontext
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Kontext
RArṇ, 17, 163.2
  ekīkṛtya samāvartya chāgamūtre niṣecayet /Kontext
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Kontext
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Kontext
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Kontext
RArṇ, 7, 115.0
  snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //Kontext
RArṇ, 8, 54.1
  tadeva śataśo raktagaṇaiḥ snehairniṣecitam /Kontext
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Kontext
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Kontext
RArṇ, 9, 2.4
  śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //Kontext