References

RArṇ, 11, 166.2
  āvartyāvartya bhujagaṃ sapta vārān niṣecayet //Context
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Context
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Context
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Context
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Context
RArṇ, 17, 66.2
  āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //Context
RArṇ, 17, 86.1
  niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /Context
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Context
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Context
RArṇ, 17, 137.1
  sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /Context
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Context
RArṇ, 7, 70.2
  āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //Context
RArṇ, 7, 104.1
  nāgena kṣārarājena drāvitaṃ śuddhimicchati /Context
RArṇ, 8, 27.1
  vaṅgamāvartya deveśi punaḥ sūtakayojitam /Context
RArṇ, 8, 30.1
  āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /Context