References

RRÅ, R.kh., 5, 5.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //Context
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Context
RRÅ, V.kh., 11, 30.2
  ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /Context
RRÅ, V.kh., 12, 8.2
  daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //Context
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Context
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Context
RRÅ, V.kh., 17, 20.2
  tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //Context
RRÅ, V.kh., 17, 54.1
  saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /Context
RRÅ, V.kh., 3, 26.1
  prakaṭā śarāvakākārā bījanirvāpaṇe hitā /Context
RRÅ, V.kh., 3, 71.2
  ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //Context
RRÅ, V.kh., 4, 27.1
  ācchādya tena kalkena śarāveṇa nirudhya ca /Context
RRÅ, V.kh., 7, 30.2
  vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //Context
RRÅ, V.kh., 9, 62.1
  śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /Context