References

RRÅ, R.kh., 4, 36.1
  krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /Context
RRÅ, R.kh., 7, 25.2
  tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet //Context
RRÅ, R.kh., 8, 18.2
  triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa //Context
RRÅ, R.kh., 8, 38.2
  śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet //Context
RRÅ, R.kh., 8, 40.2
  ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ //Context
RRÅ, V.kh., 1, 62.1
  koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /Context
RRÅ, V.kh., 4, 43.1
  taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /Context
RRÅ, V.kh., 5, 23.2
  yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //Context
RRÅ, V.kh., 5, 52.2
  aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam //Context
RRÅ, V.kh., 6, 50.1
  śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /Context
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Context
RRÅ, V.kh., 7, 62.2
  āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Context