References

RCūM, 10, 144.1
  vanotpalaśatenaiva bhāvayet paricūrṇya tat /Context
RCūM, 11, 14.1
  jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /Context
RCūM, 12, 33.2
  aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //Context
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Context
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Context
RCūM, 16, 27.1
  viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /Context
RCūM, 3, 10.2
  mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //Context
RCūM, 5, 50.2
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Context
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RCūM, 5, 148.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
RCūM, 5, 149.2
  vanopalasahasrārdhaṃ krauñcikopari vinyaset //Context
RCūM, 5, 151.1
  pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /Context
RCūM, 5, 155.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /Context