References

RRÅ, R.kh., 1, 10.2
  rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //Context
RRÅ, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Context
RRÅ, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Context
RRÅ, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Context
RRÅ, R.kh., 6, 44.0
  sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //Context
RRÅ, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Context
RRÅ, V.kh., 16, 54.2
  svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //Context
RRÅ, V.kh., 6, 42.2
  svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Context
RRÅ, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 7, 64.1
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam /Context
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Context
RRÅ, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context