Fundstellen

RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 78.2
  kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //Kontext
RājNigh, 13, 159.2
  vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //Kontext
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Kontext
RājNigh, 13, 166.1
  śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam /Kontext
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Kontext