References

RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Context
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Context
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Context
RArṇ, 10, 31.3
  malenodararogī syāt mriyate ca rasāyane //Context
RArṇ, 10, 47.0
  nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //Context
RArṇ, 10, 51.2
  saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //Context
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Context
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Context
RArṇ, 10, 58.1
  rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /Context
RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Context
RArṇ, 11, 36.2
  mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //Context
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Context
RArṇ, 11, 52.1
  catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /Context
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Context
RArṇ, 11, 53.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Context
RArṇ, 11, 54.1
  pañcame carite grāse navanītasamo bhavet /Context
RArṇ, 11, 57.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Context
RArṇ, 11, 58.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Context
RArṇ, 11, 65.2
  sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //Context
RArṇ, 11, 70.2
  samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //Context
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Context
RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Context
RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 93.2
  gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /Context
RArṇ, 11, 95.2
  baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //Context
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Context
RArṇ, 11, 124.1
  evaṃ caturguṇe jīrṇe sūtako balavān bhavet /Context
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Context
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Context
RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Context
RArṇ, 11, 140.2
  dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //Context
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 149.1
  agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /Context
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Context
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Context
RArṇ, 11, 154.2
  bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate //Context
RArṇ, 11, 155.1
  same tu pannage jīrṇe daśavedhī bhavedrasaḥ /Context
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Context
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Context
RArṇ, 11, 176.3
  evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //Context
RArṇ, 11, 178.3
  kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //Context
RArṇ, 11, 182.3
  karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //Context
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Context
RArṇ, 11, 187.3
  tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //Context
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Context
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Context
RArṇ, 12, 14.2
  lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //Context
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Context
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Context
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Context
RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Context
RArṇ, 12, 39.1
  nirgandhā jāyate sā tu ghātayettadrasāyanam /Context
RArṇ, 12, 39.2
  dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //Context
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Context
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Context
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Context
RArṇ, 12, 70.2
  saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /Context
RArṇ, 12, 70.3
  navame śabdavedhī syādata ūrdhvaṃ na vidyate //Context
RArṇ, 12, 80.3
  kālikārahitaḥ sūtastadā bhavati pārvati //Context
RArṇ, 12, 82.2
  divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //Context
RArṇ, 12, 87.2
  bhakṣite tolakaikena sparśavedhī bhavennaraḥ //Context
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Context
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Context
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Context
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Context
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Context
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 12, 137.1
  raktāmbaradharo bhūtvā raktamālyānulepanaḥ /Context
RArṇ, 12, 139.2
  ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //Context
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Context
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Context
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Context
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Context
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Context
RArṇ, 12, 195.3
  saptarātraprayogeṇa candravannirmalo bhavet //Context
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Context
RArṇ, 12, 203.2
  te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //Context
RArṇ, 12, 215.2
  gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //Context
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Context
RArṇ, 12, 228.4
  andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet //Context
RArṇ, 12, 254.2
  avadhyo devadaityānāṃ kalpāyuśca prajāyate //Context
RArṇ, 12, 255.2
  mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //Context
RArṇ, 12, 257.1
  antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /Context
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Context
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Context
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Context
RArṇ, 12, 290.2
  yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //Context
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Context
RArṇ, 12, 301.2
  ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //Context
RArṇ, 12, 302.2
  māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //Context
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Context
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Context
RArṇ, 12, 330.3
  kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //Context
RArṇ, 12, 333.1
  tṛtīyasāraṇāyogājjāyate lakṣavedhinī /Context
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Context
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Context
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Context
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Context
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Context
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Context
RArṇ, 12, 372.2
  triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt //Context
RArṇ, 12, 379.1
  sāraṇākramayogena navīnaṃ jāyate vapuḥ /Context
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Context
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Context
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Context
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Context
RArṇ, 14, 6.3
  khoṭastu jāyate devi śatavedhī mahārasaḥ //Context
RArṇ, 14, 15.1
  prathame daśavedhī syāt śatavedhī dvitīyake /Context
RArṇ, 14, 16.1
  pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /Context
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Context
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Context
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Context
RArṇ, 14, 40.1
  vajrabaddho bhavet siddho devadānavadurjayaḥ /Context
RArṇ, 14, 42.1
  dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /Context
RArṇ, 14, 42.2
  yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //Context
RArṇ, 14, 50.3
  svedayeddevadeveśi yāvadbhavati golakam //Context
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Context
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Context
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Context
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 64.2
  rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //Context
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Context
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Context
RArṇ, 14, 77.3
  mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //Context
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 95.2
  tataśca jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Context
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 103.1
  taptakhalle tu saṃmardya golako bhavati kṣaṇāt /Context
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Context
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Context
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Context
RArṇ, 14, 116.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Context
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Context
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Context
RArṇ, 14, 133.0
  mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //Context
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Context
RArṇ, 14, 155.2
  bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //Context
RArṇ, 15, 3.1
  naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye /Context
RArṇ, 15, 10.2
  sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //Context
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Context
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Context
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Context
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Context
RArṇ, 15, 20.0
  sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ //Context
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Context
RArṇ, 15, 23.2
  ekatra mardayet tāvad yāvadbhasma tu jāyate //Context
RArṇ, 15, 24.0
  dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //Context
RArṇ, 15, 26.2
  ekatra mardayet tāvad yāvad bhasma prajāyate //Context
RArṇ, 15, 27.1
  dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /Context
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Context
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Context
RArṇ, 15, 48.3
  mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //Context
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Context
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Context
RArṇ, 15, 58.1
  andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Context
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Context
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 64.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 73.1
  naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /Context
RArṇ, 15, 75.1
  naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /Context
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Context
RArṇ, 15, 81.2
  catuḥpale tu rudratvam īśaḥ pañcapale bhavet //Context
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Context
RArṇ, 15, 96.2
  tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Context
RArṇ, 15, 108.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Context
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Context
RArṇ, 15, 123.0
  dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //Context
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Context
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Context
RArṇ, 15, 132.2
  khoṭastu jāyate devi sudhmātaḥ khadirāgninā //Context
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 137.2
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 145.1
  bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /Context
RArṇ, 15, 147.1
  khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /Context
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Context
RArṇ, 15, 155.1
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 172.2
  akṣīṇo milate hemni samāvartastu jāyate //Context
RArṇ, 15, 205.2
  evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //Context
RArṇ, 15, 206.2
  chattrī pataṃgī durdrāvī durmelī naiva jāyate /Context
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Context
RArṇ, 16, 25.1
  itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /Context
RArṇ, 16, 32.0
  indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //Context
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Context
RArṇ, 16, 60.2
  sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ //Context
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Context
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Context
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Context
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Context
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Context
RArṇ, 16, 91.2
  mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet //Context
RArṇ, 16, 98.1
  ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /Context
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Context
RArṇ, 16, 108.3
  purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //Context
RArṇ, 17, 3.3
  dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //Context
RArṇ, 17, 4.1
  dviguṇena tato hemnā jāyate pratisāritam /Context
RArṇ, 17, 4.2
  tatastriguṇahemnā tu jāyate cānusāritam //Context
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Context
RArṇ, 17, 20.2
  yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //Context
RArṇ, 17, 21.2
  hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet //Context
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Context
RArṇ, 17, 27.2
  puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //Context
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Context
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Context
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Context
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 50.2
  tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //Context
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Context
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Context
RArṇ, 17, 55.2
  śatadhā śodhanenaiva bhavet kāñcanatārakam //Context
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 71.2
  rañjayet trīṇi vārāṇi jāyate hema śobhanam //Context
RArṇ, 17, 72.3
  andhamūṣāgataṃ dhmātaṃ jāyate hema śobhanam //Context
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Context
RArṇ, 17, 74.3
  viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //Context
RArṇ, 17, 78.3
  tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //Context
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Context
RArṇ, 17, 100.0
  pādam etat surāsekair jāyate nakhapāṇḍuram //Context
RArṇ, 17, 113.2
  śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //Context
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 17, 122.2
  jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //Context
RArṇ, 17, 123.1
  yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /Context
RArṇ, 17, 123.2
  raktataile niṣektavyaṃ jāyate hema śobhanam //Context
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Context
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Context
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Context
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Context
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Context
RArṇ, 6, 22.2
  koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //Context
RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Context
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Context
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Context
RArṇ, 6, 29.2
  śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //Context
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Context
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Context
RArṇ, 6, 54.1
  saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /Context
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Context
RArṇ, 6, 67.1
  bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /Context
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Context
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Context
RArṇ, 6, 101.2
  veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //Context
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Context
RArṇ, 6, 106.2
  susvinnā iva jāyante mṛdutvamupajāyate //Context
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Context
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Context
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Context
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Context
RArṇ, 6, 114.2
  jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //Context
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Context
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Context
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Context
RArṇ, 6, 137.2
  svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //Context
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Context
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Context
RArṇ, 7, 30.2
  śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //Context
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Context
RArṇ, 7, 43.1
  ekadhā sasyakas tasmāt dhmāto nipatito bhavet /Context
RArṇ, 7, 73.2
  śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //Context
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Context
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Context
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Context
RArṇ, 7, 129.1
  dhamed drutaṃ bhavellohametaireva niṣecayet /Context
RArṇ, 7, 145.2
  nirmalāni ca jāyante harabījopamāni ca //Context
RArṇ, 8, 23.3
  bhavet samarasaṃ garbhe rasarājasya ca dravet //Context
RArṇ, 8, 39.2
  khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //Context
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context