References

RRS, 10, 11.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
RRS, 11, 35.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Context
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Context
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Context
RRS, 11, 47.0
  mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //Context
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Context
RRS, 11, 101.2
  nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt //Context
RRS, 11, 104.3
  nīrasānāmapi nĀṝṇāṃ yoṣā syātsaṃgamotsukā //Context
RRS, 11, 107.2
  liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //Context
RRS, 11, 117.2
  cullyopari pacec cāhni bhasma syāllavaṇopamam //Context
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Context
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Context
RRS, 2, 23.2
  puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Context
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Context
RRS, 2, 35.2
  iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //Context
RRS, 2, 36.2
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //Context
RRS, 2, 38.1
  agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /Context
RRS, 2, 42.2
  guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //Context
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Context
RRS, 2, 92.1
  āṭarūṣajale svinno vimalo vimalo bhavet /Context
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Context
RRS, 2, 119.3
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Context
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Context
RRS, 2, 152.1
  kharpare prahṛte jvālā bhavennīlā sitā yadi /Context
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Context
RRS, 3, 55.0
  sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //Context
RRS, 3, 131.2
  svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //Context
RRS, 3, 152.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Context
RRS, 3, 157.2
  trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Context
RRS, 3, 163.2
  puṭanātsaptavāreṇa rājāvarto mṛto bhavet //Context
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Context
RRS, 4, 39.3
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Context
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Context
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Context
RRS, 5, 15.3
  jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Context
RRS, 5, 36.2
  triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //Context
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Context
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Context
RRS, 5, 48.2
  viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //Context
RRS, 5, 49.3
  pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //Context
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Context
RRS, 5, 108.2
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //Context
RRS, 5, 118.3
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Context
RRS, 5, 132.2
  kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam //Context
RRS, 5, 135.2
  saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /Context
RRS, 5, 135.3
  kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //Context
RRS, 5, 151.3
  taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //Context
RRS, 5, 172.3
  nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //Context
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Context
RRS, 5, 178.2
  nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam //Context
RRS, 5, 182.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //Context
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Context
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 7, 37.1
  rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /Context
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RRS, 8, 32.1
  nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /Context
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Context
RRS, 9, 46.3
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //Context
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context