References

BhPr, 1, 8, 83.1
  sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /Context
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Context
BhPr, 1, 8, 85.1
  lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /Context
BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Context
BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Context
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Context
BhPr, 2, 3, 10.2
  evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //Context
BhPr, 2, 3, 49.3
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 51.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Context
BhPr, 2, 3, 76.1
  tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /Context
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Context
BhPr, 2, 3, 83.2
  dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate //Context
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Context
BhPr, 2, 3, 98.2
  yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //Context
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Context
BhPr, 2, 3, 153.2
  dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //Context
BhPr, 2, 3, 156.2
  svedāttīvro bhavetsūto mardanācca sunirmalaḥ //Context
BhPr, 2, 3, 167.2
  evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //Context
BhPr, 2, 3, 168.1
  bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /Context
BhPr, 2, 3, 168.3
  tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //Context
BhPr, 2, 3, 178.1
  evamekapuṭenaiva sūtakaṃ bhasma jāyate /Context
BhPr, 2, 3, 244.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Context
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Context
BhPr, 2, 3, 256.1
  guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /Context
BhPr, 2, 3, 257.2
  hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //Context
BhPr, 2, 3, 259.1
  oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /Context
BhPr, 2, 3, 259.2
  purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //Context