References

RAdhy, 1, 24.2
  mahīyān iha loke syātparatra svargabhāg bhavet //Context
RAdhy, 1, 41.2
  itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //Context
RAdhy, 1, 46.2
  tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //Context
RAdhy, 1, 49.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Context
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Context
RAdhy, 1, 69.2
  vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //Context
RAdhy, 1, 76.1
  svedanair vahnir utpanno raso jāto bubhukṣitaḥ /Context
RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Context
RAdhy, 1, 96.2
  pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //Context
RAdhy, 1, 112.1
  mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /Context
RAdhy, 1, 112.2
  sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //Context
RAdhy, 1, 113.1
  itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /Context
RAdhy, 1, 113.3
  svinnastryahe tuṣajale'thabhavetsudīptaḥ //Context
RAdhy, 1, 116.2
  svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ //Context
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Context
RAdhy, 1, 137.2
  daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //Context
RAdhy, 1, 150.2
  pāśito rāgasahano jāto rāgaśca jīryati //Context
RAdhy, 1, 169.1
  jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /Context
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Context
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Context
RAdhy, 1, 175.2
  tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //Context
RAdhy, 1, 200.1
  taddagdhasūtasammiśraṃ śvetabhasma prajāyate /Context
RAdhy, 1, 229.1
  vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /Context
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Context
RAdhy, 1, 260.1
  hemāntarnihite valle yathā syātkāñcanī drutiḥ /Context
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Context
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Context
RAdhy, 1, 287.1
  vidhinā tripatho jātyo hīrako jāyate sphuṭam /Context
RAdhy, 1, 308.1
  anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /Context
RAdhy, 1, 323.2
  kṣiptvādho jvālayettāvadyāvattailopamo bhavet //Context
RAdhy, 1, 333.2
  tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //Context
RAdhy, 1, 364.1
  nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /Context
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Context
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Context
RAdhy, 1, 370.2
  evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate //Context
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Context
RAdhy, 1, 401.2
  ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //Context
RAdhy, 1, 403.1
  udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /Context
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Context
RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Context
RAdhy, 1, 435.2
  gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //Context
RAdhy, 1, 438.1
  ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /Context
RAdhy, 1, 450.1
  vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ /Context
RAdhy, 1, 456.2
  palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //Context