References

RArṇ, 12, 173.2
  milanti sarvalohāni dravanti salilaṃ yathā //Context
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Context
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Context
RArṇ, 14, 7.2
  ajīrṇe milite hemnā samāvartastu jāyate //Context
RArṇ, 14, 49.1
  vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam /Context
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Context
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Context
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Context
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Context
RArṇ, 14, 160.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //Context
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Context
RArṇ, 14, 165.2
  drutā vajrāstu tenaiva melanīyāstu pārvati //Context
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Context
RArṇ, 15, 74.1
  akṣīṇo milate hemni samāvartastu jāyate /Context
RArṇ, 15, 144.4
  akṣīṇo milate hemni samāvartaśca jāyate //Context
RArṇ, 15, 172.2
  akṣīṇo milate hemni samāvartastu jāyate //Context