References

RArṇ, 1, 21.2
  manasaśca yathā dhyānaṃ rasayogādavāpyate //Context
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Context
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Context
RArṇ, 1, 31.1
  svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /Context
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Context
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Context
RArṇ, 1, 58.2
  labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //Context
RArṇ, 1, 59.1
  anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /Context
RArṇ, 10, 15.1
  catuṣṭayī gatistasya nipuṇena tu labhyate /Context
RArṇ, 11, 147.1
  sārayet tena bījena lakṣavedhamavāpnuyāt /Context
RArṇ, 12, 216.1
  āptvā pālāśapattreṇa kaṭukālābuke kṣipet /Context
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Context
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Context
RArṇ, 13, 27.3
  labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //Context
RArṇ, 14, 29.2
  pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //Context
RArṇ, 14, 32.2
  aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //Context
RArṇ, 14, 43.2
  amaratvamavāpnoti vaktrasthena surādhipe //Context
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Context