References

RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Context
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Context
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Context
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Context
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Context
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Context
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Context
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Context
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Context